पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ५५ ॥ तत्कालिक विधानेन प्रतिलोमायुषि ध्रुवम् ॥ ५३॥ निजक्षेत्रस्थिताः स्वर्य्यमित्रोदासनिविद्विषाम् । अशकेषु स्थितौस्त्वेक द्वित्रिपादांशकैर्युताः ॥ ५४ ॥ मित्रक्षेत्रस्थिताः स्वर्य्यमित्रोदासीनविद्विषाम् । अशकेषु स्थिताः द्वित्रिचतुःपञ्चाशकैर्युताः शत्रुक्षेत्रस्थिताः मित्रक्षेत्रोक्तस्य विपर्ययात् । लब्धं सजन्तदासी नक्षेत्रनवं विधिभवेत् ॥ ५६ ॥ हानावस्तमितास्वार्द्ध सहस्थामदनाशकम् । यजन्ति शशिना योगे न किञ्चिदपि खेचराः ॥ ५७ ॥ पुष्पवन्तौ विनकत्र स्थिताःशेषा यथाक्रमम् । हिला द्वितीयां बलिनां सङ्घयांशोनास्त्रदायतः ।। ५८ ॥ सौम्यक्रान्तार्द्ध होरायाः दायस्तु द्विगुणोभवेत् । क्रूरक्रान्ताईहोरायाः दायस्तु दलितो भवेत् ॥ ५९ ॥ क्षेप्यम्प्रक्षिप्य सर्व्वत्र दायो शोध्यं विशोधयेत् । मुक्ताभुक्तवशादेव मायुः पिण्डद्वयं भवेत् || ६० || उभयोरायुषोः शिष्टमन्तरालंकलीकृतम् । जनकेन ततो हत्वा सम्माप्तं दिवसादिकम् || ६१ ॥ प्रतिलोमायुरुयुक्तं यदि तस्माद्विशोधयेत् । ऊनं यदि भवेदेतत् तत्रैव ह नियोजयेत् ॥ ६२ ॥ एवं पुनः पुनः कुर्य्यादनुलोमायुषा सह । "जनकमाप्तलाभस्तु यावदेस विशेषताम् ॥ ६३ ॥ प्रतिलोमायुषः पिण्डस्तदाशुद्धइति स्मृतः । अनुलोमायुपि प्राज्ञैः क्रियेयं न विधीयते ॥ ६४ ॥ १ रुत्तेयम् । २ ध्रुवम् । ३ सेत्वक् । ४ जनक | ५ यावदेत्य विशेषताम् ।