पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अजे कुलोरे वृषभेऽथवापि लग्नत्वमाप्ते यदि राहवास्ते । श्याचदा मङ्गलमेव यद्धा भवन्ति योगा बहवः शुभाश्च ३१ आयुस्तैलमिव प्रोक्तं शरीरं वत्तिका यथा । चेतः प्रदीपवत्तत्र प्रत्युपायास्तु वायुवत् ॥ ३२ ॥ अभावमेवारिष्टानामवसीय बुधः पुरः । पश्चादायुर्विधानेषु यथा देशं प्रवर्त्तताम् ॥ ३३ ॥ निर्गच्छतो योनिमुखान्मूर्द्धालग्नमिति स्मृतम् । ततः प्रभृति निर्देश्याः क्रमशोऽन्येऽपि राशयः ॥ ३४ ॥ शर्षोदयस्यपुसस्तु नियमोऽयं प्रकल्पितः । पादोदयस्य तास्त्र्यादे विलोमेन प्रकल्पयेत् ॥ १५ ॥ मूर्द्धा ललाटास्यतटीकपोलौ कण्ठोऽथं वक्षो हृदयञ्च कुक्षी | कट्यूरुजानूनि तथैव जङ्वे पादौ च लग्नानि भवन्ति भानि ।। ३६ ॥ ग्रहाणां सदसद्भावैस्तत्तदाश्रितमस्तकम् । पृष्ठञ्च परिहीनञ्च विनिश्चिस वदेद्बुधः ॥ ३७ ॥ भानुः पिता शशी माता शुक्रः पत्नी सुतादिकम् गुरुविभवरुपादिर्बुधो बुद्धिश्च वैरिणः ॥ ३८ ॥ कुजस्तु सोदरोत्साहौ शनिर्गो किङ्करादिकम् । कुमारो लग्नमेव स्या दिसेर्वग्रहसङ्ग्रहः ॥ ३९ ॥ नीचाअष्टं खगं स्वोच्चमारोहन्तं विनिर्दिशेत् । उच्चाद्भृष्टं पुनर्नीचमबरोहन्तं मादिशेत् ॥ ४० ॥ भानुः परमनीचस्थो द्वाचत्वारिशदंशुमान् । ततो यथा बलञ्चान्ये' विरुपाः नांशवः क्रमात् ॥ ४१ ॥ १ वक्षौ । २ मादिशेत् । ३ द्विरुपो । .