पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कन्यायां परमो नीच स्तावदेवांशकः स्मृतः ॥ ४५ ॥ तुलाया पञ्चमो भागस्त्रिकोणमपर गृहम् । ज्ञार्की मिळे समौभौमगुरूशेपास्त्वरयः स्मृताः ॥ ४३ ॥ यजुर्वेदप्रियः स्त्रीणां विप्राणाञ्च विनायकः । भार्गवः सॅलिलाधीशश्चरकानां मतप्रियः ॥ ४७ ॥ स्थूल द्विजन्मनखलोमयुतःपरेषां दोषैकसूचनपटुः कृशदीर्घगात्रः । स्त्रायुत्तरः कपिलहङ्मरुतात्मकश्च कृष्णः प्रभाकरसुतो महिमादिसक्तः ॥ ४८ ।। तुलायामंशको विंशः परमोच्चंशनेर्भत्रत् । तावदेवांशको मेपे परमं नीचमिष्यते ॥ ४९ ॥ कुम्भेविंशति रंशाः स्युत्रिकोणमपरे गृहम् | शुक्रज्ञौ सुहृदौ जीवो मध्यमो ऽन्येतु शत्रवः ॥ ५० ॥ मारुतग्रह एपस्यात् शङ्करोद्भवनायकः । सहायः शण्डजातीनां हीकानां तुमतमियः ॥ ५१ ॥ सर्वेषामेव तत्काले स्थिताः मित्राणि सम्मताः । द्वितीयादिवये वापि दशमादित्रयेपिच ॥ ५२ ॥ अधिमित्रमधिद्वेषि विश्वरूप विवर्जितः । यथार्हमिति बोद्धव्यास्तत्कालेपि ग्रहाः क्रमात् ॥ ५३ ॥ रविः शुक्रःकुजोराहु र्यमश्चन्द्रो बुधो गुरुः | प्रागादीनां दिशामीशाः क्रमेण परिकीतिताः ॥ ५४ ॥ पापाःक्षीणेन्दुरादियः क्षमापुत्रश्शनैश्चरः | गुरुः शुक्रश्च पूर्णेन्दुः सौम्यः सौम्यास्तु योगतः ॥ ५५ ॥ ७ १ तुलायांसप्तमो । २ मित्रम् | ३ गुरुस्सोवारिस्मृतो । ४ सलि लादिधिश्च । ५ मारुण |