पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेषस्य द्वादशोभागस्त्रिकोणमपरे गृहम् । सितासितौ समौ शत्रुः शशिनः सुहृदः परे ।। ३५ ।। कृशोऽनुहग्रपुंसाञ्च क्षवियानाञ्च नायकः । सामवेदप्रियःशाक्यः भिक्षूणां दर्शने स्थितः ॥ ३३ ॥ • विस्थूनमूर्तिनिपुणः क्रियासु दुर्वाङ्कुर श्यामतनुश्शिरालः । स्थूलच्छविमृवचः सुदर्शों हास्यप्रियचन्द्रसुतः सदैव ॥ ३७ ॥ चन्द्रपुत्वस्य कन्यायामुच्चं पञ्चदशोंशकः । विकोणमपरेनीचश्चरमे तावैदंशकः ॥ ३८ ॥ शुक्राक सुहृदौ शत्रुश्चन्द्रः शेपास्तु मध्यमाः | एकदण्डीधरः खर्व शण्डशूद्राधिपःस्मृतः ॥ ३९ ॥ स्थूलः कैफात्मा कनकाभवर्णो मेदोधिको ह्रस्वतनुश्च धीमान् पिङ्गेक्षणः पिङ्गलमूर्द्वजन्मा गुरुस्सुगणामितिसम्प्रदिष्टः ॥ ४० ॥ जीवस्य परमोच्चन्तु कर्कटे पञ्चमोशंकः । तावदेवांशको नीचो मकरे परिकीर्तितः ॥ ४१ ॥ हयाङ्गे पञ्चमोभाग स्त्रिकोणम परेगृहम् । शत्रू सौम्यसितौ मध्यो रविज सुहृदः परे ॥४२॥ ऋग्वेदवत्सलः पुंसां विमाणाञ्च विभुःस्मृतः । नभोग्नहो यतीनान्तु समये भक्तिमान् गुरुः ॥ ४३ ॥ श्यामोविकृष्टपर्वा च कुटिलासितमूर्जजः । कफानिलात्मवान् शुक्रसारश्च भृगुनन्दनः ॥ ४४ ॥ सप्तविंशांशको मीने परमोचं भृगो भवेत् । १ शातृश्शशिजः सुहृदः परे । २ भाषप्रियः । ३ तावदंशकः । ४ धर्वसण्ट । ५ कथात्मा । ६ पास्वेदवतलम् ।