पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोध्यायः ।

0:-

अथ वक्ष्यामि संक्षेपाच्चरितं द्वादशात्मनः । ज्ञानतुलाफलं तस्य यजासञ्जीवनम्ममा || १ || ऋणवर्षे भगादीनां धर्म्मवाक्येन भाजकः । स्वेर्मध्यममेव स्यान्मध्यमं बुधथुक्रयोः ॥ २ ॥ भौमजीवशनीनां तु शीघ्रोञ्चन्तदुदाहृतम् । रवेर्मध्यमतो हित्वा लिप्ताद्यं पौर्णम ततः ॥ ३ ॥ शेषे गोलपदञ्चैव ज्ञात्वा कर्म्म समाचरेत् । पूर्वार्धमुत्तरं गोलमाचित्रादर्घमादिशेत् ॥ ४ ॥ चित्रान्तार्द्ध महसैव पश्चिमाञ्च दक्षिणाम् । पादोनास्तारकाःसप्तपाद इसत्र निश्चितः ॥ ५ ॥ सपादं तारकाद्वन्द्वं राशिरित्यभिधीयते । नागालयाख्यं यद्यस्ति मण्डलार्द्ध तमुद्धरेत् ॥ १ ॥ शुभार्चनाख्यपादो वा तमध्यस्माद्विशोधयेत् । पादस्थितञ्च विज्ञेयं समश्चेद्विषमात् पदात् ॥ ७ ॥ तं विशोध्य स्थिताञ् शेषान् द्विगुणीकृस कोविदः । सपादताराद्वन्द्वस्य गुणमेकं समुद्धरेत् ॥ ८ ॥ तत्सङ्ख्याया गुणान्मूर्ध्नि पूरयेद्रिकलामयान् । शेष चान्त्यगुणाभ्यस्ते माङ्गल्येन हृतं क्षिपेत् ॥ ९ ॥ तदेतद्वकालापिण्डं पूर्वार्द्धे तस्य मध्यमात् । शोधयेदपरार्धे तु योजयेत् स रविस्फुटः ॥ १० ॥ दीर्घिका धूलिका कारिका वर्धनी वाणिनी लेखिनी पद्गुणा भास्वता । १ त्राण । २ साणायवर्षेभादीनाम् । ३ वाक्याय | ४ निगः | ५ ताविदेः ।