पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पेद्वा मवर्त्तितं वर्षे स्वस्ववीजेन ताडयेत् । विभज्य विम्वयोगेण लब्धा लिप्तादयस्ततः ॥ २३ ॥ शरोभयायें नागानां नागवंनिशिनिर्दयम् । परेचोल इतित्वादि क्रमात् स्युवर्जिराशयः ॥ २४ ॥ तदेतद्योजयेद् भौमबुधभास्करसुनुषु । 6 शोधयेच्चन्द्रचान्द्राच्च जीवभार्गवराहुषु ॥ २५ ॥ युगाब्दं भास्करादीनां भागहारैविभाजयेत् । लब्धा लिप्तादयः प्राग्वत् तेषामृणधनक्रिया ॥ २६ ॥ तुलांशकोरतिर्जा यावृत्तीसूनुस्समापुरी | भूभेकचन्द्र इसेते भागहारा यथाक्रमम् ॥ २७ ॥ आर्य्यादिसुतभान्तेषु रखेबजं विशोधयेत् । इदंवा बीजकम्मोक्तं चक्षुस्साम्यमतीतये ॥ २८ ॥ ज्ञानतुलां पुरस्कृत सूर्य्यादीनां यथाविधि । इच्छादि न क्रियां कुर्य्याल्लब्धा भोगविनाड़िका ॥ २९ ॥ चतुरो हिममौलिनगः कवयो मुनिकोटिखरः खगविद् ध्वनिना । भयवित्युरगान्तमममी क्रमशो दिनभुक्तिविलिप्तिगणा विहिता ॥ ३० ॥ अभीष्टविघटी हित्वा ज्ञानतुलाव पुरस्थितात् । शेषं भागविनाडीभिस्तायित्वा यथाविधि ॥ ३१ ॥ अनुज्ञा तत्परैर्भक्का ततो लब्धकलादिकम् । एष्य मध्यमतो जह्याद्युञ्जीतातीतमध्यमैः ॥ ३२ ॥ इतिसामान्यविधिनामप्रथमोध्यायः । 10.01 १ याद्वापवर्जितम् । ५ घन्द्र । २ याना । दहाण । ३ निशिईयम् । ४ वर्ज्ज । ७ ज्ञान ।