पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्क्यादयश्वरमदृश्चिककर्कटांशाः ॥ १४ ॥ चरस्थिरद्विरूपेषु भवनेषु यथाक्रमम् । आदिमध्यान्तगा भागाः स्मृता वर्गोत्तमा बुधैः ॥ १५ ॥ राशिःद्वादशभागात्मा तत्रभागा यथाक्रमम् । तदादिराश्यधीशानां विपश्चिद्भिविंकल्पितः ॥ १६ ॥ राशिस्तु त्रिंशदंशः कुजरावजसुराचार्य्यशाशाद्रिशुक्राः राशेरोजस्य बाणेन्द्रियभुजगमुनिमाणभागाधिनाथाः । शुक्रज्ञाचार्य्य सूर्य्यात्मजधरणिसुता युग्मराशेस्तु वायुः क्षौणीभृद्व्यालजातिस्मरशरमरुतामंशकानामधीशाः ।।१७।। पृष्टोदया मिथुनसिंहतुलाधराश्च सीमन्तिनी कलसवृश्चिक राशयश्च । मूर्योदया मकरगोजधनुः कुलीराः स्यान्मीनराशिरुभयोदयनामधेयः ॥ १८ ॥ तात्कालिकोदयोमूत्तिः कल्यञ्च हृदयं भवेत् । द्वितीयन्तु धनं धान्यं तृतीयं भ्रातृविक्रमौ ॥ १९ ॥ तुरियन्तु मुहद्रेश्म पातालमुखबन्धवः । पञ्चमं पितृधीपुत्राः षष्ठं रुग्वैरवैरिणः ॥ २० ॥ सप्तमं युवतिरागो रन्धं मोहोऽष्टमं मृतिः । नवमन्तु तपोभाग्यगुरुधम्मैगुणोदयः ॥ २१ ॥ दशमं मानकमैज्ञः लाभस्त्वेकादशंच यः । द्वादशञ्च व्ययं मानं सर्व स्वाख्यातसूचकम् ॥ २२ ॥ पष्ठं तृतीयदशममेकादशमथापि च । विद्यादुपवयस्थानमन्यवापचयाभिषा ॥ २३ ॥ सर्व्वस्वस्वामिभिर्युक्तं दृष्टं वा बलवद्भवेत् । मूत्तिर्बुध गुरुभ्याञ्च युक्तादृष्टा बलोत्तराः ॥ २४ ॥