पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" तुला तुलावान् पुरुषः कुम्भःकुम्भयरो नरः ॥ ३ ॥ सस्यदीपकरा कन्या कन्यानावमधिष्ठिता । धनुर्धन्त्री पुमानश्चजघनःपरिकीर्त्तितः ॥ ४ ॥ झषो मृगास्यो म़करो मीनो मत्स्ययुगम्भवेत् । शेषाःस्वनामसदृशाः सर्व्वे स्वस्थानगोचराः ॥ ५ ॥ ईपद्रक्तश्च धवलो हरितः पाटलद्युतिः । पाण्डुविचित्रवर्णश्च कृष्णः कनकसन्निभः ॥ ६ ॥ पिङ्गलःकर्बुरश्रीश्च बभ्रुश्च मलिनः क्रमात् । मेपादिमीनपर्यन्ताः रुचयःपरिकीर्तिताः ॥ ७ ॥ क्रूरः सौम्यः पुमान्नारी चरःस्थिरो द्विरूपवान् । द्वारं बाह्यश्च गर्भश्च कमान् मेषादयःस्मृताः ॥ ८ ॥ चत्वारो राशयोजाद्याः पञ्चमैनवमैस्सह । मागादीनां दिशामीशा क्रमेण परिकीर्तिताः ॥ ९ ॥ नृचतुष्पदकीटाख्याः मागादीशा बलोत्तराः | युरात्रिसन्ध्यावलिनो नृचतुष्पदकीटकाः ॥ १० ॥ कुजशुक्रज्ञचन्द्रार्कसौम्यशुक्रारसूरयः | पेङ्गुमन्दसुराचार्थ्याः येषादिभवनेश्वराः ॥ ११ ॥ होरा राश्यर्द्धमोजे तु प्रथमा राममालिनः । पश्चिमा हरिणाङ्कस्य समराशेर्विपर्थ्ययात् || १२ || राशित्रिभागो द्रेष्काणः प्रथमो भवनेोशितुः । द्वितीयः पञ्चमेशस्य तृतीयो नवमेशितुः ॥ १३ ॥ अंशाःनवाजहरिचापभृतामजाद्यः नक्रादयो नृपवधूमकरांशकाःस्युः । तौल्यादयो मिथुनतौलिघटांशकाश्च १ चरस्थास्तु: | २ पंशु ||