पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताराश्चलन्यतिक्रान्ते न मध्यस्थः मजापतिः ॥ २४ ॥ प्रजापतौ समुद्भूते नोत्पातः शस्यते सदा । शेषषु तत्तन्नक्षत्रग्रहयोगे: शुभाशुभम् ॥ २५ ॥ सर्वत्रोत्पातजातेषु लोकपालान् सहग्रहान् । अभ्यर्च्य तोषयेद्दानै गुणिनस्तु यथाधनम् ॥ २६ ॥ कोशातकी विषदकेतकमातुलुङ्ग दुर्व्वा सहाहरिवधूजलजन्मविश्वैः ॥ गोरोचना जलसकृत्क दुग्धयुक्त स्त्रानीय मूष्णसलिलं दुरितापहारी ॥ २७ ॥ भूमिजं भूमिदानेन गोदानेनान्तरीक्षजम् । उत्पातं सर्व्वतो जाते हेमदानेन वाजयेत् ॥ २८ ॥ इव्युत्पातनिर्णयः || --0**0- इति सङ्गीर्णचरितं नामदशमोऽध्यायः ॥ इत्यनवमदर्शिनःस्थषिरस्य कृतौ दैवज्ञकामधन्या चरिति प्रकरणं नाम प्रथमम् । यद्भोजराजादिभिरादिधीरैरें।देशतन्त्रम् बहुधा वितेने । सारं समुद्धृस ततःस्फुटार्थमविस्तृतं सम्पति सूत्रयामि ॥१॥ राशयो द्वादशाजाद्या अश्विन्यादिनवांत्रयः । अवसानं कुलीराली मीनानामृक्षसन्धयः ॥ २ ॥ मिथुनं सगदावीणं युगलं नरयोषितोः । १ समुद्भूतौ । २ रादेशतंत्रस्यहुधा ।