पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८२ ) दिग्दाहः पूर्व्वदिग्जातः क्षत्रियानां भयावहः । आग्नेय्यां शिल्पिवालघ्नो याम्यायामुग्रजातिनुत् ॥ १ ॥ पश्चिमे कर्षकानू वायौ तुरङ्गैः सह तस्करान् । पीडयेदुत्तरे विमानैशान्यां वणिजांकुलम् ॥ २ ॥ दिग्दाहो वत्सरार्द्धन मासानां सप्तकेन वा । चन्द्राधिष्ठितनक्षत्रवर्गे फलति भूरिशः ॥ ३ ॥ इतादग्दाहनिर्णयः | प्रथमे प्रहरे दृष्टं गन्धर्व्वनगरन्दिवि | राजोपजीविभयदं द्वितीये ब्राह्मणाहितम् ॥ १ ॥ तृतीये वैश्यवंशनं तुरीये चोरनाशनम् । अस्य पाकत्रिभिः मासैस्तत्तदेशेषु निर्दिशेत् ॥ २ ॥ इतिगन्धर्वनिर्णयः । धरित्र्याश्चलनं पापं सौम्यनक्षत्रवारजम् । स्ववर्गे शुभदं भूयः परवर्गेषु दोषदम् || १ || केचित्पापफलम्भूमश्चलनं सर्व्वदा जगुः । पच्यते चलनं धाश्याः वत्सराद्वितयान्तरे ॥ २ ॥ इतिभूचलननिर्णयः । पञ्च दुर्भिक्षकतीरः षट् पार्थिवभयप्रदाः । सप्त सर्व्वविनाशाय सकदेकत्रगा ग्रहाः ॥ १ ॥ यस्यां दिशि ग्रहाः सर्वे लीयन्ते तिग्मधामनि ।