पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्केन्दुलाभ सम्पृक्तं पडभ्यस्तं चतुर्विधम् । चण्डिसूनुं घटिधेनुं क्रमात तेषु विनिक्षिपेत् ॥ १ ॥ राज्यभानुतनुमानै र्यक्त्वाँ शून्येषु हि क्रमात् । जीमूतवातपरिधिशक्रचापोदयस्तदा || २ || ऐन्द्रं धनुर्जले दृष्टं विधत्ते दृष्टिनिग्रहम् । भुवि सस्यवधं नाकौ शत्रूकोपतरौ रुजः ॥ ३ ॥ अदृष्ट्यां दृष्टिकृष्ट्यां दृष्टिनुत् पूर्व्वदिग्भवम् । यदा पश्चिमदिग्भूतं दृष्टिकृत् शक्रकार्मुकम् ॥ ४ ॥ प्रागादिपु चतुर्दिनु निशायां धनुराहितम् । भूपसेनाधिपामासमन्त्रीणां भगदं क्रमात् ॥५॥ धनुः स्वेतादिवर्णः स्याद्विजादीनां भयावहम् । निशि स्वस्थितदिग्जातं निहन्याद्राजवल्लभान् ॥ ६ ॥ इन्द्र चापसमुद्भूतं शुभाशुभफलम्बुधः । अर्काधिष्ठिततारायाः वर्गे काले नचोदिशेत् ॥ ७ ॥ इतिइन्द्रजापनिर्णयः । अर्कोदये निपतितोतको भवेत् । नृपानां धनिनाचाय योधानां वणिजामपि ॥ १ ॥ गोजाविकमुपाहन्यात्तत्तदामहरावधिः । द्वितीये शुद्रपौरांश्च विमान् राजोपजीविनः ॥ २ ॥ तृतीये वैश्यजीमूतांश्चतुथांशे च तस्करान् । निहन्यस्तमये नीचान सस्यजातानि पञ्चमे ॥ ३ ॥ पष्टे पिशाचसङ्घातान् सप्तमे गजवाजिनः । १ फालवर्गोबालोत्तरम् | २ सम्प्रक्तम् । ३ शुन्यषुभिः ।