पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिष्टतिथिभिर्भक्त्वा शिष्टमोजे यादे स्थितम् । यदा वा परिवेषः स्याःत्तयोरिति वदेदू बुधः ॥ ७ ॥ सर्वव्योमानगामी यः परिवेषः सशोणिमः । धनुशंगाटसकटमतिमश्च न शोभनः ॥ ८ ॥ सेनाधिपस्य भयकृत् परिवेषो विमण्डलः । सादिभि शशस्त्रकोपश्च युवराजनरेन्द्रहा ॥ ९ ॥ निरुद्धे सार्द्धमृक्षेण ग्रहे मण्डलरेखया । दिनत्रये न र्दृष्टिवा विग्रहोवा थ मासवः ॥ १० ॥ होरायाः जन्मराशे वपतिर्जन्मर्क्षमेचवा | अन्तर्भवतिचक्रेचेत्तस्य राज्ञोशुभम्भवेत् ॥ ११ ॥ परिवेषगतो भौमः शस्त्राग्निभयदो भवेत् । बुध स्सुदृष्टिकृन्मन्त्री लेखकानाञ्च वृद्धिदः ॥ १२ ॥ जीवः पुरोहितामात्यभूपालानां विवाधकः । शुक्रः प्रायायिनां राज्ञां पीडयेदन्नहानिकृत् ॥ १३ ॥ शनिः कुधान्यविध्वंसी जनयेद् दृष्टिमारुतौ । राहुर्नृपभयं व्याधिं केतुर्गर्भभयं दिशेत् ॥ १४ ॥ द्वयो निरुद्धयोयुद्धं जानीयात् क्षुद्भयं त्रिषु । क्षयो लोकस्य निर्दिष्टो ग्रहेषु चतुरादिषु ॥ १५ ॥ विमादीनां क्षयं कुर्य्यात्क्रमात्मतिपदादिषु । शेणी नगरकोशानां पञ्चम्यादिषु नाशकृत् ॥ १६ ॥ अष्टम्यां युवराजस्य परस्त्रीषु च भूभुजां । द्वादश्यां नगरक्षोभत्रयोदश्यां चमूभयम् ॥ १७ ॥ परतो महिपीनाशः पञ्चदश्यां नृपाशुभम् । ऋक्षग्रहवशाज् ज्ञेयः कालवर्गो वलोत्तरः ॥ १८ ॥ इतिपरिवेषनिर्णयः ।