पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदागस्त्यमुनिस्तत्तत् क्रियां प्राप्तो भविष्यति ॥ ३ ॥ निशि तमःपठलेऽरुणरश्मिभिर्डधुलयं गामेते यमदिगूगतः । उद्यति स्फुटिकाज्वलरहिममान् सकलक श्चलपङ्कविपापहः४ परुषः कुरुते रोगान् कपिलोवृष्टिरोधकृत् । धूमो गवामशुभकृन्माअिष्टाभः क्षुभावहः ॥ ५ ॥ स्वल्पमूत्तिः पुररोध कुरुते कुम्भसम्भवः । चन्द्रनक्षत्रनियमात्कालवर्गविनिश्चयः ॥ ६ ॥ उपासितार्थी यदि भूमिपालो नमन्नुपास्ते तदुदीयमानम् । ससप्त वर्षाणि करोति राज्यं निरीतिकं वीतरिपुममार्द्दम् ॥ ७॥ माप्नोति विद्यां तमुपाशमानो द्विजः सुपुत्रान् बीनताजनाश्च । वैश्यस्तुगां पूरिधनानि शूद्रोयात्रार्थसिद्धिं खलु कर्णधारः॥८॥ इति अगस्त्यचारनिर्णयः । विलिप्तीकृस भान्विन्दू रत्नेनाभ्यस्यधीहृते । लब्धं पृथक्पृथग्ज्ञात्वा तयोरर्कस्य लाभतः ॥ १ ॥ शोधये दृढवन्मानं गम्भीरं चन्द्रलाभतः | भाजयेदुभयं सूत्रैः शिष्टमोजे यदि स्थितम् ॥ २ ॥ परिवेषस्तदार्केस्या यदि युग्मे निशाकृतिः । तत्तहिनाधिपाश्रीय प्रारम्भक्षयदीप्तिमान् ॥ ३ ॥ अथवार्केन्दुलाभाभ्यां ज्ञानदीपहृतो वृतः । अवशेषे नंतिमाता स्तयोः ज्ञेयाः स्फुटांशकाः ॥ ४ ॥ निम्बप द्विवास्थाप्य नीलं पूर्व्वत्र निक्षिपेत् । द्वयं स्फुटांशैविभजेऽष्टमोजे यदि स्थितम् ॥ ५ ॥ रविन्दोःपरिधी स्याता मन्यथाशून्यसा तयोः । एतयोः स्फुटभागेषु नतूर्धविक्षिपेदतः ॥ ६ ॥