पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( उक्तक्रमविरोधस्तु शुभाशुभविपाचकः ।। १६ ।। श्वेते तमसि विप्राणां पीडाक्षेमसुदृष्टयः । अग्निवर्णेऽग्रिभीतिश्च पीडादहनजीविनाम् ॥ १७ ।। हरिते रोगबाहुल्यमीतिभिः सस्यसंक्षयम् । अरुणांशुनिभे पीडा विहङ्गानामवग्रहः ॥ १८ ॥ कृष्णवर्णे तमोमूर्ती शुद्राणांच्याधिमादिशेत् । हरिद्राभे विषादुर्व्वाश्यामे वा मरकं विदुः ॥ १९ ॥ सापरागौ पुष्पवन्तौ पततो वाप्युदञ्चतः । शारदानाज्च सस्यानां भूपानामन्यकारिणः ॥ २० ॥ यदि पञ्चदशाहेन रविन्दूउपरज्यतः दुर्भिसशस्त्रकोपाभ्यां पीड्यते सनृपञ्जगत् ॥ २१ ॥ ग्रहणं गणितानीतं यद्यतिपृष्णं दृश्यते । पञ्चग्रहसमायोगे मृते राजा प्रणश्यति ॥ २२ ॥ सग्रासः शुभैर्दृष्टः कुर्य्याद दुर्भिक्षमारकौ । सप्ताहात्र शुभ दृष्टि: समयेद् ग्रहणे शुभम् ॥ २३ ॥ म्लेच्छा येकुलयां सनाजलधयो मूर्खाः शृगालासनाः शौचाचारविवज्जिताश्चघरताः सर्व्वे च निद्रालवः । विच्छिन्नावयवाः जनाः विवसना: गर्भाशय स्थायिनः क्रव्यादास्तिलमाषजातमभयो राहोस्तु वर्गोभवेत् ॥ २४॥ राहोश्चारफलं ब्रूयाद् दुष्टानामपि जन्मिनाम् । ऋक्षोपराक्तवर्गे च तद्वर्गोपात्तवत्सरे ॥ २५ ॥ इति राहुचरितं नाम नवमोध्यायः । अतः परं प्रवक्ष्यामि संकीर्णचरितं लघु । विशोध्य कलिवर्षेभ्यो मानोदारं विचक्षणः ॥ १ ॥