पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व्ववत्समकर्म्मादि कृत्वा राहुममेन्दुतः । विशोध्य केतुतस्तं वा चन्द्रविशेषमानयेत् ॥ २ ॥ स्फुटभोगं शशाङ्कस्य दानेनाभ्यासयेत्ततः । पुण्यार्थलब्धं लिप्तादि राहुबिम्बार्द्धमादिशेत् ॥ ३ ॥ विम्वार्द्धद्वयमन्योन्यं समश्चेद्राहुचन्द्रयोः । संयोगार्द्ध तदुद्दिष्टं तत्सवर्णञ्च वर्गयेत् ॥ ४ ॥ ततो विशोध्यविक्षेपवर्ग मूलं ततो नयेत् । ततस्तिथ्यर्द्धमानीय पूर्व्ववत् सर्वमाचरेत् ॥ ५ ॥ निशाकरस्य विम्वार्द्धे विक्षेपेच पृथक् पृथक् । राहुबिम्बदलाभ्यस्ते संयोगार्द्धन भाजितम् || ६ || क्रमात् सोदृष्टविम्वार्द्धमिष्टविक्षेप एव च । वृत्तीकृय लिखेत्पूर्व्वमिष्टविम्वदलं तथा ॥ ७ ॥ स्थापयेदिष्टविक्षेपं पातनिःस्टतदिङ्मुखे । तदग्रे राहुविस्वार्द्धं वृत्तीस लिखेधः ॥ ८ ॥ यावत्मच्छाद्यते चन्द्रस्तावदत्रावसीयते । जानीयात् सूत्रविन्यासमिति विद्वान् समासतः ॥ ९ ॥ इति चन्द्रोपरागनिर्णय | स्वर्भानुर्मेषगो दृष्टः पीडयेदग्निजीविनः | पञ्चालान्शूरसेनांश्च काम्बोजांश्च कलिङ्गजान् ॥ १ ॥ गोपालाः गोमिनो गावाः प्राप्ताश्च सुमहत्पदम् । पीड्यन्ते वृषभे राहौ दृग्गोचरमुपागते || २ || मिथुने ग्रहणे वृत्ते यमुना तटवासिनः । वरस्त्रियश्च पीड्यन्ते राजानश्च कलाविदः ॥ ३ ॥