पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शम्भुनाप्तं क्षिपेन्मूर्ध्नि स्यादेतल्लम्बनं फलम् ॥ २१ ॥ ततो नागाप्तलिप्ताद्यं कमात्पूर्व्वापराहयोः । पर्चनाड्याम्रणं देयं शुद्धलम्बनपर्व तत् ॥ २२ ॥ प्रायोभ्यस्तं लम्बफलं पुनर्लम्बफलैर्युतम् । अनघेनाप्तलिप्तादि शुद्धलम्बकलादिकम् ॥ २३ ॥ पूर्वाह्न पर्वनाच्छेदे ततश्चार्काद् विशोषयेत् । सायाह्ने योजयेत् सोये लम्बनादिस उच्यते ॥ २४ ॥ राहुं लम्वाइवेस्तं वा केतोः संशोध्य गोलवित | विशोभ्यं भुज्यतं कोटि शेषं कृत्वा विलिप्तिकाम् ॥ २५ ॥ नीपेनाभ्यस्य गोलात्मा भाजितं घटिकादिकम् । त्रिक्षेपमाहुः शशिनस्तत्तद्गोलाख्यया श्रुतम् ॥ २६ ॥ अन्तरं विकलीकृस लम्बपर्ध्वदिनार्द्धयोः । धनाभ्यस्ते नरमाता लिप्तिकाश्च विलिप्तिकाः ॥ २७ ॥ न तेन लिप्तिकास कारकां शिरमि क्षिपेत् । तदेतद्राक्षलिप्ताद्यं क्रमात्पूर्वापरायोः ॥ २८ ॥ हिला दत्वा च लम्बार्के मध्यलग्नस्फुटं नयेत् । गोलपादविधिं तत्र माकूकृत्वाकलीकृते ॥ २३ ॥ विभज्यशम्भुनालब्धं नतिज्यागणना भवेत् । सारश्शुरश्शरः पुत्रो धन्यो मान्यः मियः सना ॥ रत्नअति नवैते तु खण्डानतिगुणाः स्मृताः ॥ ३० ॥ लब्धयां पूजयित्वाथ शेषञ्चान्यगुणाद् हृते । शम्भुनैवसमाहस लब्धञ्च शिरसि क्षिपेत् ॥ ३१ ॥ नतिज्याघटिका चैषा यदि चात्तरीहरभवा । अक्षे विश्लिष्यते ऽन्योन्यं भवेद्याम्ये तु योजयेत् ॥ ३२ ॥ एवञ्च संस्कृते तत्र भुक्त्यन्तरविवर्द्धिते ।