पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्व्वस्योत्तरलिप्तादि योजयेद् द्वादशात्मनि । निशाकरेतु नदिदं तिथिशेपेञ्च योजयेत् ॥ ९ ॥ सूर्यचन्द्रमसोश्चैवं समो नाम भविष्यति । अथेचैवं क्रियाभिज्ञस्प्तमकमै समाचरेत् ॥ १० ॥ चन्द्रस्फुटो यदि महान योगोस्यउदाहृतः । स्फुदि महान् भानोविद्याद्योगमनागतम् ॥ ११ ॥ एतयोः स्फुटभोगाभ्यान्तिथिशेषं पृथक् पृथक् ! अभ्यस्य विवरेन्यस्ता विलिता स्फुट्यो स्तयोः ॥ १२ ॥ संयोजये चतुर्दश्यां पञ्चदश्यान्तु शोधयेत् ।. सदृशावर्कशशिनौ शतमेवं कृते सति ॥ १३ ।। स्फुटभुक्ति सहस्रांशोश्चापेनाहस कातरैः । भाजयेल्लिनिकाद्यं तद्भानोविंम्बद्लम्भवेत् ॥ १४ ॥ दिनाभ्यस्तं सुधाधाम स्फुटभोगं रसास्थिकैः । आहस घटिकाद्यन्तादिन्दोर्विम्वार्द्धमादिशत् ॥ १५ ॥ संयुक्तमतयोरर्द्धसंयोगार्द्धमिति स्मृतम् । अथकालविशुद्धयर्थ लम्बपर्ने विधीयते ॥ १६ ॥ पूर्वीहे पर्धनाच्छेदे दिनार्धात्सर्व्व शोधयत् । पर्चच्छेदे पराहे चेहिना पर्वणस्यजेत् ॥ १७ ॥ शेषन्तु विकलीकस धनैर्हित्वा नखैर्हते । प्राप्तं लिप्लादि तत्रापि नीचलम्बास्तु तारकाः ॥ १८ ॥ पादः समश्चेद्रिपमं सक्त्वा शेषं कलीकृतम् । विभज्य शम्भुना लब्धं लम्वनज्यागुणो भवेत् ॥ १९ ॥ मृगो नागो वरं शय्या नीपस्त्रीणोपुनर्ननु । ज्ञानञ्चेति नवैते तु खण्डालम्बगुणाःस्मृताः ॥ २० ॥ लब्धज्यां पूजयिताथ शेषञ्चान्यगुणाद् हृते ।