पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४८ ) वारुणेक्षैभिषपण्यशौण्डिकानां जयमदः ॥ २२ ॥ अजैकपादेदृष्टिनः श्लेष्मकानपिपोषयेत् । अहिर्बुध्ने हिरण्यस्त्रीयोधानामभिवृद्धिदः ॥ २३ ॥ पौष्णेहान्तशरवसस्यमीश्वरान् यवनांनपि । सर्व्वत्र विमलन्सिग्धश्चारवान्नातिदोषकृत् ॥ २४ ॥ जीवोयदाविशाखास्थः कृत्तिकास्थः शनैश्चरः । तदामजानामनयः पौरभेदश्च निश्चितः ॥ २५ ॥ आवीक्षितौच युक्तौच सद्भिःभौमशनैश्चरौ । एकत्र सङ्गतौस्यातामनिलानलभीतिदौ ॥ २६ ॥ उद्धृताः दस्युवाराज्यं पशुवित्तविनाशकृत् । जनोबन्धुवियोगातः पीडयते वहुभूक्षयः ॥ २७ ॥ अतिदृष्ट्या कचित् सस्यमदृष्टयानश्यति कचित् । लोकः पीड्यति रोगेण समये सूर्य्यजन्मिनः ॥ २८ ॥ इति वर्षाद्यधिफलम् । 0→ अणवोल्पमयूखाश्च नीचगानिज्जिताग्रहाः । फलं नसकलंदर्यथाभिहितात्मनः ॥ २९ ॥ शुभाशुभानां वर्षादि भवेत् सम्मीलितं यदा । तदापि फलमल्पंस्यादन्यथापूर्तिमिष्यते ॥ ३० ॥ आनतीम्बुधशूद्रपुष्करमहास्तौराष्ट्रनामादयः । पश्चारणस्वसरस्वतीमलयिनोदेशास्तुयेसम्मताः ॥ चण्डालस्खलितव्रताश्च विधवास्तिक्तानिवस्तूनिवा | वृद्धा हिमजनाः खरास्वकरभाःवर्ग: शनेस्सम्मतः ॥ ३१ ॥ शनैश्चरस्य वारेण तद्रर्गादौ शुभाशुभम् । पच्यतेवर्षशःतत्तनू मासपके नवापुनः || ३२ ||