पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४७ ) शऋचारुणनागेषु विचरन्नातिवारिदः । कुरुतेपीडितं लोकं शस्त्रदुर्भिक्षजर्मयैः ।। १० ।। अश्वेस्ववर्गतज्जीविकविवैद्यसुमन्त्रिहा ।. याम्येशेंगीतवाद्यादी जीविनोहन्तिभास्कारः ॥ ११ ॥ बहुला स्थेचमूपालानंग्नित्तिश्च पीडयेत् । रोहिण्यां हन्ति पञ्चालकाशिकोशलमद्रजान् ॥ १२ ॥ कोनः सौम्यस्थितोहन्ति गवीर्य्यजनयाजकान् । रोद्रस्थ तैलकृच्चौररजकानुपपीडयेत् || १३ || आदिसे सिन्धु सौवीरसुराष्ट्रजनमर्दनः । पुष्येक र्णाटकाम्बोजवणिग्यवनधूर्त्तहा ॥ १४ ॥ सार्पेसर्प जलोदभूतानिहन्तिपितृदेवगः | वालीकवासिनोवैश्यान् कोष्टागारनिवासिनः ॥ १५ ॥ भाग्यर्क्षेकन्यका हन्ति पण्यस्त्रीरसविक्रयान् । आर्य्यमस्थोनृपाचार्य्यान् हन्तिताक्षशिलानपि ॥ १६ ॥ हस्तेनापितमालाकृदिभपचाऋिकमर्दनः । चित्रायां. चित्रभाण्डानिस्त्रियोहन्तिचलेखकान् ॥ १७ ॥ स्वार्तीमगधजानू दुतानू विशेषेणप्लवङ्गमान् | वैशाखेमीनकौलूकान सस्यानिचनिपीडयेत् ॥ १८ ॥ मित्रेभिनतिमित्राणि काश्मीरानापे मन्त्रिणः | ज्येष्ठायां राजपूज्यांश्च कुलज्येष्टांश्च पीडयेत् ॥ १९ ॥ मूलेहन्तिफलौषध्यान काशिकोशलयोपितः । आप्येगिरिव्रजान् हन्तिमैथिलान्तामलिप्तिकान् || २० ॥ । विश्वेदशार्णयवनान्निहन्त्युज्जयनीजनान् श्रवणेनृपते मुख्यान्निहन्तिच पुरोहितम् ॥ २१ ॥ वसुभमगधेशस्य घनिनाञ्च जयमदः ।