पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याम्येकिरातानू धनिनो विनिहन्ति विशेषतः । कृतिकाधिष्ठितः शुक्रः पीडयेद् भुवनवयम् ॥ २८ ॥ पञ्चदश्यांचतुर्दश्यामष्टभ्यां वा सितेतरे । कुर्व्वन्यस्तोदयं शुक्रः प्रभूतं वारि यच्छति ॥ २९ ॥ जीव: पश्चिमगः शुक्र: पूर्व्वगश्चपरस्परम् । यदासप्तमराशिस्थौ तददुर्दृष्टिरोगदौ ॥ ३० ॥ दृष्टः सितो वियतिनास्तमितेखरांशौ भीतिमदः सकलवासरदृश्यमानः । क्षुद्रोगकृत सुचिरमर्द्धदिनमादेष्टः सेन्दुर्निहन्ति नृपति सपुरं ससेनम् || ३१ ।। शालीक्षुशालिनीधावी पुष्टासमयदृष्ठिभिः । लोकेसवन्धुभिःसार्द्धं सृष्टमश्नाति भोजनम् ॥ ३२ ॥ घ्नन्ति:दुष्टान् महीपालान् शिष्टान् रक्षन्ति जित्वरान् । ऊर्जस्वी पुष्पधान्या च कालेदेवद्विपद्गुरोः || ३३ ॥ इति वर्षाद्यधिफलम् । 000- - ये गान्धरादशार्णकैकय शिविप्रख्याश्चये मालवाः देशाःतक्षशिलावितस्तिसरितश्चैरावतीतोयपाः | यत् कामोद्रणकारणञ्च कवयोनागारथाःवाजिनः श्चित्रज्ञाण्डजसूक्षवस्त्र निकरो वर्गोभवेदभार्गवे ॥ ३४ ॥ शुक्रस्यवारस्तद्वर्गे तदक्षविषयेषु च । विधत्ते मासपट्केन शुभाशुभफलंभुवि ॥ ३५ ॥ शिखिभयमनलाभः शस्त्रकोपञ्चरक्तः कनक निकषगौरोतोगजातंविधत्ते । स्फटिक विपद् मूर्तिः व्यर्त्तवान् दैयपूज्यो