पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४३ ) ॥ ७ ॥ भृगुज ध्रुवका कथिका: सयसौ । सुतनु खरणु धनिनां तनुनुत् || ३ || सितायन्ता नृपःसर्पो हंसा क्षेपामुभूतयः । सिद्धामायस्तपः साकः कालोवाक्यमितिकमात् ॥ ४ ॥ सितमध्ययशोदेहो धनपालः स सर्व्वनुत् । लक्षणानुचरो नान्यो हंसमायोविमन्त्रनुत् ॥ ५॥ नागवीरोत्तरं वाक्यं स्फुटभोगोतिशीघ्रजः । सलिलान्तातिरिच्यते नेत्रं वक्रगुणः स्मृतः ॥ ६ ॥ द्वितीयस्फुटकेन्द्रश्चेत् कनकाममियोयदाः । केन्द्रेदिनं वा वासश्रीक्रारम्भोतदासितः तृतीयस्फुटकेन्द्रश्चेत् कुमुदालावकोयदा । केन्द्रे दिनंवा तत्कालस्तदासौ विनिवर्त्तते ॥ ८ ॥ शुक्रस्य वक्रयात्रायामेके गणितवेदिनः । उदयास्तमये तस्य देवभानुस्यजन्ति च ॥ ९ ॥ भानोर्भुजा फलं केचिदक्षिणोत्तरगलयोः । हेयं देयञ्च मन्यन्ते स्फुटयो: शुक्रसौम्ययोः ॥ १० ॥ त्रिचरन्नसुराचार्यो भरण्यादिचतुष्टये । अङ्गवङ्गकलिङ्गेषु भयकृच्च सुभिक्षकृत् ॥ ११ ॥ चतुष्टये च रौद्राये चरन् सस्याम्बुसम्पदे । विमाणामशुभाय स्याद्विशेषाद क्रूरचेतसाम् ॥ १२ ॥ मघादिपञ्चके सस्यमणाशं कुरुते सितः । क्षुच्चौरभयदो नीचजनस्योन्नतिमाहेत् ॥ १३ ॥ स्वासादिभवये तिष्ठन्नभयं कुरुते नृणाम् । भिनत्ति मित्राण्यन्योन्यब्रह्मक्षवियवृद्धिदम् || १४ || ज्येष्वादिपञ्चके शुक्रः कुर्य्यात् क्षुद्रोगतस्करान् ।