पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४२ ) क्षितिरुत्तमसस्याढ्या भवेद्राजान्वती चसा | उदयो यज्वनाभश्च द्विपगोकुलवृद्धयः ।। ६२ ।। सम्यग्रवर्पति कालेन धरायां मेघवाहनः । मजाप्रमोदते भूयः समये सुरमन्त्रिणः ॥ ६२ ॥ इति वर्षाधिपतिफलम् । -:0:0: सौवीरा भरता: ससिन्धुजागर्त्तमत्स्योद्भवाः सर्व्वाः क्षत्रिय सम्पदश्च सुधियः सर्व्वे भिषग्वस्तु च । ये सेवाटतससधम्मनिरतास्तृष्णाभिचारक्षमा- श्चार्य्यापौरतलावकडुतिलया जीवस्यवर्गेभवेत् ॥ ६३ ॥ वारे जीवस्य तद्वर्गे तारकाविषयेषु च । अर्द्धाधिकेन वर्षेण विदधाति शुभाशुभम् ॥ ६४ ॥ अकलुपांशुजटिल स्फुटमूत्तिः कुमुदकुन्द कुसुमस्फटिकाभः । सुरगुरु: सकललोकविवृद्धिं वितनुते यदि परैरविनष्टः ॥ ६५ ॥ इति जीवचरितन्नाम षष्टोध्यायः । -:00: सप्तमोऽध्यायः । -:0:0, अथ ब्रवीमि चरितं भागर्वस्य समासतः । निदानं फलमेतस्याधिवासः प्रमितम्भवेत् ॥ १ ॥ देवामुरो धनक्षादिभाजकोयुगवत्सरैः । शिवार्चनं ध्रुवोच्चैःस्यात् सौम्यवत्सर्व्वमिष्यते ॥ २ ॥