पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संवत्सरा विष्णुयुगे शुभदाश्चोत्तरोत्तरम् ॥ ३७ ।। एषु सर्वेषु भवति निर्भयं निरुपद्रवम् । सम्पन्न सस्य संदृष्टमजाराजान्त्रिता भूः || ३८ ॥ अङ्गिराः श्रीमुखोभावो युवाधातेति वत्सराः । युगे द्वितीये प्रथमं त्रयं भद्रं समीपरे ।। ३९ ।। त्रिष्वाद्येषु सुदृष्टिश्च निरातङ्कभयाः प्रजाः । समा दृष्टिईये तस्मिन् किन्तु रोगा: रणागमः ।। ४० ।। ईश्वरोबहुधान्यश्च प्रमाथी विक्रमो दृपः ।. पञ्चैते वत्सरा: विद्भिराखण्डलयुगे स्मृताः ॥ ४१ ॥ आदिमौ कृतदेशीयौ तृतीयः पापपाकदः । सुभिक्षकारकावन्त्यौ किन्तु रोगभयप्रदौ ॥ ४२ ॥ चित्रभानुः शुभोभानुस्तारणसाथपार्थिवः । व्ययश्चेति क्रमादेते वत्सराःदाहनेयुगे || ४३ ॥ आद्यः श्रेष्ठः परोरुग्रः तृतीयो भूरिवारिदः । चतुर्थः सस्यसंरक्षी पञ्चमः सततोत्सवः ॥ ४४ ॥ सर्व्वजिद सर्व्वधारीच विरोधी विकृतःखरः । पञ्चैते पञ्चमेशस्तो द्वितीयोनैवचापरे ॥ ४५ ॥ नन्दनोविजयः षष्ठे जयमन्मथ दुर्मुखाः । त्रयोत्र शस्ताः प्रथमे द्वावन्यौ फलमध्यमौ ॥ ४६ ॥ हेमलम्बो बिलम्बी च विकारीसर्व्वरील्पवः । पञ्चैताःरशदो विद्भिर्युगेपैवे विनिश्रिताः ॥ ४७ ॥ इति मायः मचुरपवना दृष्टिराद्येतु वर्षे । मन्दं सस्यं न बहुसलिलं वत्सरेतो द्वितीये । अत्युद्रेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थी दुर्भिक्षायल्पव इति ततः शोभनो भूरितोयः ॥ ४८ ।।