पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्याग्नेयादिवर्षफलम् । कलेवपीत्परारम्भं हित्वा शेषं द्विधा कृतम् । ऊर्ध्वस्थ भानुनाभ्यश्चत्परं लोपहतं द्विधा ॥ २६ ॥ अधःस्थं द्विगुणीकुत् नीचाप्तमुपरिक्रमाद । उपरिष्ठात्ततोधःस्थमन्दं मासोनगाः हृताः ॥ २७ ॥ मुनीक्षा निश्चलं तस्मिन् दिवसादि विनिक्षिपेत् । मूलाब्दे तदिदं क्षिप्त्वान्त नैर्मण्डलं सजेत् ॥ २८ ॥ युगानि मुनिलब्धानि शेषास्तु क्रमशः समाः । वैष्णवं जैवमैन्द्रञ्च ज्वलनं त्वाष्टमेव च ॥ २९ ॥ औत्तरं प्रौष्ठपादञ्च पैत्रं वैश्वगथैन्दवम् । इन्द्राग्निदेवमश्विन्यं भाग्यञ्चेति द्विपक्रमात् ॥ ३० ॥ वैष्णवादीनिं चत्वारि प्रशस्यन्ते युगानि हि । वाष्ट्रादीनि च चत्वारि मध्यमानं विदुर्बुधाः ॥ ३१ ॥ ऐन्दवादीनि चत्वारि होनानीति विनिद्दिशेत् । एतेषु युगमेकैकं पञ्चाब्दप्रमितम्भवेत् ॥ ३२ ॥ यदत्र संस्कृतं वर्षमपरिसक्तमण्डलम् । धनेन ताडयित्वा तान्मासांश्च दिवसान्यपि ॥ ३३ ॥ दत्वोपरि यथा शेषसुपरिष्ठानचाहृतम् । वस्वादितारावक्रः स्याच्छेपांशे गुरुनिश्चितः ॥ ३४ ॥ आद्यमंशं धनिष्टायां माध्यमाघं यदा गुरुः । उदयं याससौ विष्णुयुगे प्रथमवत्सरः ॥ ३५ ॥ मभवास्यमिदं वर्ष कचिव कचिददृष्टिकः | वातामिश्लेष्मा कोपः स्यान्नातिदुःखकरन्नृणाम् ॥ ३३ ॥ क्रमेण विभवः शुक्लः प्रमोदश्च प्रजापतिः ।