पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सस्यहानिरनादृष्टिर्भूभुजाम्भूरि वैरिता ॥ १३ ॥ पौष्ये वर्षे जगदूवृद्धिवींतवैराश्च भूभुजः । सिद्धयन्ति पौष्टिकारम्भा धान्यार्घस्त्रिगुणो भवेत् ॥ १४॥ माघे वर्षे धनारोग्यं दृष्टिधान्यार्घवृद्धयः । उदयः सर्व्वभूतानां सुलभा मित्रसम्पदः || १५ || फाल्गुनी वत्सरे दृष्टिः सस्यक्षेमाकचिद्भवा । दस्युकोपो नृपाश्चोग्राः वैरूप्यमपि योषिताम् ॥ १६ ॥ चैत्रेब्दे दुर्लभा दृष्टिः प्रियमन्नं नृपो मृदुः । कोशधान्यविवृद्धिश्च पीडा रूपवतामपि ॥ १७ ॥ वैशाखेन्दे जगत् सर्व्वे तुष्टिधम्मपरायणम् । सम्पद्यन्ते च सस्यानि नृपाणामभयं तदा ॥ १८ ॥ ज्यैष्ठे कुलधनश्रेणी श्रेष्ठा धर्म्मरताः नृपाः | १॥ पीड्यते सस्यजातिश्च शमीकङ्गविवज्जिता ॥ १९ ॥ आषाढे सस्यसम्पत्तिः क चिद् दुर्दृष्टिरेव च । स्त्रीषु सक्ताश्च भूपालाः क्षेमं प्रसन्तवासिनाम् ॥ २० ॥ श्रावणेब्दे नृपाः क्षेमाः सम्यक् सस्यश्च पच्यते । पीड्यन्ते क्षुद्रपापण्डाः तद्भक्ताश्चैव जन्तवः ॥ २१ ॥ वर्षे भाद्रपदे पूर्व्वसस्यवहाजसम्पदः | कचित् सुभिक्षमभयं तद्विरुद्धं क चिद्भवेत् ॥ २२ ॥ वर्षे चाश्व युजे वारि भूरि वर्षति वारिदः । मजाः ममुदिताः क्षेमं सुभिक्षञ्च दिन दिने ॥ २३ ॥ ऋक्षस्योत्तरपार्थेन विचरन् बृहतां पतिः । क्षेमारोग्यसुभिक्षाय विपरीताय याम्यशः ॥ २४ ॥ वधो भूपस्य निर्दिष्टो दियादृष्टे गृहस्पतौ । धूमायमाने रात्रौ वा दृष्टिनिग्रहमादिशेत् ॥ २५ ॥