पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३७ ) ज्ञानाब्धिफलमेतस्य धनवद् भाजकः प्रभा ॥ १ ॥ श्रीधर्म्मवाक्यलिप्ताना व्रणयाव्दे विभाजकः । ध्रुवोधनाङ्गलोकस्य भौमवत् स्फुटसाधनम् ॥ २ ॥

  • विपनन् ध्रुवका विचलनूनतुलः ।

गरगश् शतरुव पथिको हिमनुत् ॥ ३ ॥ घिषणाद्यन्तपादाजूंज्यास्तटतोतनुलक्ष्मणौ । जितवानूनून मतेच कश्चलन् तस्कराननम् ॥ ४ ॥ जीवस्य मध्यश्रीसिद्धो धूपादानं सनीतिनुत् । धातुलग्नं दिवाकिणु धावनेनान्त्यमुँसजेत् ॥ ५ ॥ अर्थन्धरा सुरेद्यस्य भवेदन्तरवाक्यकम् । उदयास्तमया वस्य सर्व्वथाभौम वन्मतौ ॥ ६ ॥ अतिशीघ्रस्य जीवस्य स्फुटभोगविनाडिकाः । गीतिकाञ्चाति रिच्येत वक्राज्यानूतनं भवेत् ॥ ७ ॥ चतुर्थस्फुटकेन्द्रश्चेत् सङ्गानामधुना यदि । केन्द्रे दिनं शिवास्यं व| वक्रारम्भी तदा गुरुः ॥ ८ ॥ चतुर्थस्फुटकेन्द्रश्चेत् क्रमुकोल्लासको यदि । केन्द्रामधर्मरत्नं वा तदासौ विनिवर्त्तते ॥ ९ ॥ गुरुश्वरति यत्रों तदाख्यः शरदः क्रमात् । द्वादशाने यमारभ्य चतुर्भोभद्रयान्विताः ॥ १० ॥ पञ्चमाभतयो पेताः ततः पञ्चविभान्विताः । त्रिभ्रान्तमविधिश्चेति विद्यान्मासक्रमादिमाः ॥ ११ ॥ कात्तिकेदे गवां खातिः शकटानलजीविनाम् । रोगोस्त्रकोपः पीताभः रक्ताभः कुसुमोदयः ॥ १२॥ सौम्ये वर्षे भयं व्याधेः मृगाखुशलभाण्डजैः ।

  • घिषण अवक' हरगश् ।