पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीये क्रवनिर्य्याणमेवं विद्याविचक्षणः ॥ ५ ॥ स्फुटमहश्रे च्छीघ्रोच ग्रहतोनवमो यदा । 1 वक्रारीम्भतदाप्रायः पञ्चमश्चेन्निवर्त्तते ॥ ६॥ अतिशीघ्रस्य भौमस्य स्फुटभोगविनाडिकाः ॥ समयान्तातिरिच्येत न्यूनता तु गतेर्व्वशात् ॥ ७ ॥ चलोच्चतस्समुद्धृस तृतीयस्फुटमध्यमम् । विलिप्तीकृस विभजेत् तद्ध्रुवस्फुटभोगयोः ॥ ८ ॥ विवरेण ततो लब्धं केन्द्रे गतिदिनम्भवेत् । विलिप्तीकृस वक्रार्द्ध विवरण विभाजिते ॥ ९ ॥ लब्धं वऋार्षदिवसं तदिदं भवति त्रिधा । मूर्ध्नि वऋगुणश्शोध्यस्तृतीये योज्य इष्यते ॥ १० ॥ एतेषु त्रिषु यद्येको राशिः केन्द्रदिनैस्समम् । तेविद्यात्क्रमावस्यादिमध्यान्तगं ग्रहम् ॥११॥ भूमिपुत्रस्य वऋज्ज्या नाभिरिसभिधीयते । अथ चैवं विजानीयाद्वक्रारम्भनिवर्त्तनम् ॥ १२ ॥ चतुर्थस्फुट केन्द्र श्चेज्जीवशमैप्रियो यदा । वत्सलः केन्द्रचारो वा वक्रारम्भी तदाकुजः ॥ १३ ॥ चतुर्थस्फुट केन्द्रश्चेत् साममभवयोगदः । चन्द्रामं केन्द्रचारो वा तदासौ विनिवर्त्तते ॥ १४ ॥ सवर्णमिष्टकेन्द्रस्य वाद्यन्तोक्तयोरपि । विश्लेषं विभजेद् भुक्तयोविवरेणोच्चमध्ययोः ॥ १५ ॥ दिनादिराप्यते काले वक्रारम्भावसानयोः । हीनैश्च केन्द्रे भावित्वं तयोर्भूतत्वमन्यथा ॥ १६ ॥ चारोदयास्तवक्रादौ सर्वेषां गणितक्रिया | इयमेव विशेषस्तु तत्र तत्रैव वक्ष्यते ॥ १७ ॥ इति गतिनिर्णयः । --00.