पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २७ ) घनोदयो यदीशामकोणे स्यादृष्टिरुत्तमा । तत्तदिशि समुद्भूतो वायुश्चेत्तवफलोदयः ॥ १४ ॥ मासानां श्रावणादीनामीभव्यक्षरमण्डितान् । घटानू गन्धपयःपूर्णानुदगादिप्रदक्षिणान् ॥ १५ ॥ महावृत्तेन मन्त्रेण परिजव्याधि वासयेत् । अन्येद्युर्घनदृष्टिनः पूर्णशशोभनदृष्टिदः ॥ १६ ॥ नृपाणाञ्चाथ देशानां नामान्यालिख्य पूर्व्ववत् । इममेव विधिं कुर्य्यात् तेषां भाग्यादिवीक्षणे ॥ १७ ॥ प्रविशत्सु व्रजङ्गोषु विशेद्यद्यग्रतो वृपः । पशुर्वा कृष्णवर्णात्मा विज्ञेया दृष्टिरुत्तमा ॥ १८ ॥ शवलो यदि मध्योसावधमो धवलो यदि । भविशेद्रक्तवर्णश्चेद् व्याधिभिः पीड्यते प्रजा ॥ १९ ॥ इति रोहिणीयोगः । यवगोधूमशाल्यादि शस्यनिष्पत्तिरुत्तमा । पाल्यते भूमिपालैश्च भूमिर्नातिकरक्षता ॥ १ ॥ गावो बहुपयस्विन्यो वारिदा भूरिवारिदाः । समृद्धिः कुसुमानाञ्च काले हारिणलक्षणे ॥ २ ॥ इति वर्षाधिपतिफलम् । पश्चार्जेन सरस्वती मलयजश्रीचन्द्रभागानदी स्वर्णालूप पुलिन्दशैलविपिनं सिद्धाश्वविद्याधराः । १ मलयतः श्रीचन्दभागानदी ।