पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६७ ) क्षीरपिष्टं तिलम्पाठा कार्पासद्लमेव च । तक्रेण सहितं पीतं नाशयेोविशुचिकाम् ॥ १९७ ॥ सलिलं नारिकेलस्य खारीक्षीरं वलारसम् । चतुष्टयमिदम्पानात् करीपाश्रं हरेद्भवाम् ।। १९८ ॥ वचालथुननिर्गुण्डी दाप्यकं सफनीतकम् । खार्थी कुष्माण्डा पुर्य्याके करीये पाययेत् पशुम् ॥ १९९॥ सहस्ररश्मिरादियोऽग्निउठ | पत्रे लिखितमेतद्वाः पालयेत् कलितं गले । बाकी हुं पुं ह्रीं हेहूं कीं ह हूं क्लीं कलंउट || २०० ।। पगुणपइदिवसं विसहस्रं नियमक्षवलयेन च जप्या । साधितमन्वरयन्नतिजप्य स्पर्शनेन जनतामयहृत् स्यात् २०१

  • अङ्गुष्ठोऽङिघक गुल्फजानुमदनावासाश्च नाभिश्च हृद्
  • अस्याः बहुविशेषा मतान्तरेषु दृश्यन्ते । तस्मादिह केषाञ्चि-

न्मतानि हि सन्दर्शयामि । तेषु प्रायो अयदेवाचार्य्यमतमायुर्व्वेदा- गतक्रमचेत्युभयमेतत्पूर्वी प्रमाणीकृतम् । अन्धे तु कलाशब्दम प्रत्यङ्गेष्वामनन्ति । तद्यथा | शिरो ग्रीवा पाणि पाद पार्श्वपृष्ठोदरा- स्थेत्यष्टाङ्गानि । चिबुकनासौष्ठवणाङ्गुष्ठाङ्गुलिपाणिगुल्फा: प्रय- ङ्गानीति । स्वतन्त्र परतन्त्राभिप्रायानुवर्त्तिभिः आचार्यैः कलाशब्दो गुणवाची पठितः । तस्य पुरुषस्य सुखदुःखेच्छादयो भूतचिन्ता- शरीरोक्काः षोड़शगुणा: चतुष्पादं षोडशकलं भेषजं चरकाचार्ये- शोक्तम् । तत्र षोडशकलं षोडशगुणमिति व्याख्यानयन्ति । अग्निः सोमो वायुः सत्त्वं रजस्तमः पश्चेन्द्रियाणि भूतात्मेति प्राणाः । यो. 5सौ भूतात्मा स तु पोडशकल: संयोगिन एव प्राणव्यपदेशभा- जइत्येकादशत्वम् । रोगाणान्तु सहस्रं यच्छतं विंशतिरेव चेति ॥ जयदेवाचार्य्यमतम् । अङ्गुष्ठे चरणे च गुल्फनिलये जानुद्वये बस्ति के नाभौ वक्षसि जङ्घयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौली च वाममुवां मूवश्चक्नक्रमेण कथिता चान्द्री कजा पक्षयोः |