पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६६ ) रम्भाफले मूलशतं निःस्वासं हन्ति भक्षितम् । कृष्णोषणानिशाराष्णाद्राक्षातैलं गुडं लिहेतु || धात्री लाजा सिताक्षौद्रतैलाज्यं स्वाशकाशहृत् ।। १८६ ।। धात्री विश्वसिता कृष्णा मुस्ताखर्जूरमागधी । पिञ्जभस्मा च हिक्कानस्तत्रायं मधुना लिद्देत् ।। १८७ ।। रेखाभ्यामग्रशूलाभ्यामाक्रम्येन्दुं लिखेद्विषम् । कोष्टेषु तारं मध्ये च चक्रं हस्ततलेऽपितम् । दुष्टं हन्ति शिरोरोगं चिन्त्यमानं यथामृतम् ॥ १८८ ॥ निर्वी रजस्य चक्रस्य सान्तं कोष्ठेषु बिन्दुमत् । तथैकरुद्रं वा तस्य लिखेत् कोष्ठेषु दण्डिनम् | न्यसेन्मूयुपधाने च शिरोरोगस्य शान्तये ॥ १८९ ।। स्त्रेदयेत् पायसेनापि कुष्माण्डै रण्डयोः शिफे । खा लिम्पेच्छिरोरोगे पारिभद्रत्वचं तथा ।। १९० ।। आकौं सौम्यशिफापेया मारिहृत् तण्डुलाम्भसा | पाठोपानच पानेन हरेव सद्यो ममूरिकाम् || १९१ ॥ तुरगार्कशिफा तुटी निशा द्वयहंसाङ्गिहिराशतं घृतम् । उपसेवनतो विनाशयेदुपदंशास्तनावद्रुधिक्षताम् ।। १९२ ॥ सिंही यष्टी निशागुग्मवत्सककाथ सेवितम् । शिशोत्सवातिसारे च स्तन्यदोषे च शस्यते ।। १९३ ।। सकृष्णातिविषा शृङ्गी चूर्णितं मधुना लिहेत् । एकावती विपा काश छर्दि ज्वरहिता शिशोः ।। १९४ ।। देवदारुसहाशीग्रुफलत्रयपयोमुचाम् । काथः सकृष्णमुद्रीकः कल्कः सर्व्वान कृमीन हरेत् ॥१९५॥ हरिद्वाराजवृक्षत्वग्चिञ्चालवणलोलिता । पीताखारि हरेद्राथु गवामुदररसंहनम् || १९६ ॥ १ हृहनम् ।