पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६५ ) आज्याक्ते प्रथमग्रासे वह्निकातनाशनः ॥ १७६ ।। सार्पे मुहूर्त्ते सर्पक्षै भवेत् काशचिकित्सितम् | वातरोगचिकित्सा च कश्चित्तवैव पठ्यते || १७७ ॥ कटुवयी पद्मकदेवदारुराष्णविडङ्गत्रिफलामृतानाम् । चूर्ण समांशं सितयावलीढं काशान हरेतू कृष्णकमेव पापान १७८ कर्पासास्थिशिलाकटूनि बदरीपवञ्च भृङ्गीरस स्तद्वर्त्ती कुणटी कटुवयरविक्षीरान्विता वत्तिका । गोपी मागधिका शिलांशावहिता वत्तिः शिलाविश्वयोः वत्तिश्च क्रियया यथाविहितया काशानशेपान् हरेत् ।। १७९ ।। यस्मिन् बातरुजास्तित्रह्निग्रहगोदण्डाकनेवोज्ज्वलात् गावे तव विनीततो हराते तान् सूर्य्यस्तमिस्रामिव । ध्यातो हन्ति तथैव नाभिवलये यः स्वाशकाशादि काम श्लेष्मानच गलेक्षणेऽतिजठरे मन्दानलन्दापयेत् ॥१८० ॥ चतुः पठिपुढे क्षेत्रे पविंशच्छूलदीपिते । जरानारित्वयाभानुकोष्टासु वृत्तिषु क्रमात् ॥ १८१ ॥ लिखेत, सविन्दुरवस्थश्चक्रं तद्भूस्थममयेत् । न स्युस्तत्र शयानस्य ज्वराःसर्व्वे विधानतः ॥ १८२ ॥ कुल्याभ्यां साग्रशूलाभ्यां कृत्वा कान्तं शशिद्रयम् । कुल्यासन्धौ लिखेत्तारं याम्ये कोष्ठद्रये विषम् । सान्तं सौम्ये च तच्चक्रं मद्यात्ताम्बूलगं ज्वरी ॥ १८३ ॥ तक्रे वाज्ये पिवेद्विल्ववन्दाकां विषमज्वरे | बङ्गासुरसयोर्मूले बक्षीयावाहिकज्वरे || १८४ || गुञ्जापकफलं चिचावेष्ठितं शिरसि न्यसेत् । व्याहिकज्वरनाशाय ने याम्ये यदि वार्तुतत् ॥ १८५ ।। १ साम्ये | वावरैरुजास्ति ।