पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६४ ) सामे पुराणेतीसारे साइटकूशूले च पाययेत् ।। १६६ ॥ अङ्गारदग्धं स्नुहहतं सिन्धुमुष्णाम्बुना पिवेत् । शूलवानथवा तद्वत् सिन्धुहिङ्गुकणाभया ।। १६७ ॥ वरारोहोत्पलातङ्कराजचूर्ण मधुप्लुतम् । वस्त्रच्छन्नगतं वत्क्रं न्यस्तं तृष्णा विनाशयेत् । १६८ ।। यासदावजातिफलद्राक्षामृतफलत्रयैः । साधितं समधुयुक्तं कवलं मुखपाकहृत् ।। १६९ ।। कृष्णातिविपतिक्तेन्द्रदारूपाठापयोमुचाम् । काथो मृत्रेशतः क्षौद्गी सर्व्वकण्ठगदापहः || १७० ।। पथ्या गोक्षुर दुस्पर्श राजवृक्षशिलाभिड़ाम् । कषायः समधुः पीतो मूत्रकृच्छामपोहति । (सस्नुहत्वग्वरणाकाथः शर्करास्मरिपातनः || १७१ ।। शाके मुहूर्त्ते भाग्य वृद्धिरोगचिकित्सितम् | एैन्द्रिमूलं कुबेरक्षि शृङ्गं वा वृद्धिमान् पिवेत् । तद्वयं सिन्धुयुक्तं वा तक्रेणोष्णाम्बुनाथवा ॥ १७२ ॥ गुल्मरोगचिकित्सा स्यादुत्तरत्रवारिभे । सौवर्चलाजहिङ्गुनां सदीप्यानां रजोयुतम् । विल्वं दीपकयुक्तं वा वातगुल्मातुरः पिवेत् || १७३ ॥ सार्पे सर्पमुहूर्त्ते च विसपनां चिकित्सितम् | धावी पटोलमुस्तानां काथः सर्व्वविसर्पनुत् ॥ १७४ ॥ शोफप्रतिक्रिया स्वातिरेवतीरोहिणीषु च । शुण्ठी दारु नवा क्षीर क्काथो मूवान्वितः परम् । सव्योपयो रजक्षारफलक्काथश्च शोफनुत् ॥ १७५ ॥ बहुलासु शनेवरे जठराग्निचिकित्सितम् । सिन्धुद्धिज्जीरको व्योषदीप्यहिगुरजोष्णुयात् ।