पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रक्तपित्ती पिवेद्रासा स्वरसं ससिता मधु । बरी द्राक्षा बला शुण्डो साधितं वा पयःपृथक् ॥ १५६ ॥ भाग्ये च पितृनक्षत्रे क्षयरोगचिकित्सितम् । वरीविदारीपथ्याश्च बलात्रयनवायुतम् ॥ स्वदंष्ट्रां मधुसपिभ्यामालिहेव क्षयरोगवान् ॥ १५७ ॥ रौद्रे मुहुर्ते विहिता विद्रव्यादिप्रतिक्रियाम् । पथ्या शीकरञ्जार्कत्वगेला विश्वसिन्धुयुक् । समूत्राविद्रधिग्रन्थिपिलकोपचिकादिहृत् ।। १५८ ॥ विवृत्तेजस्वती वन्ती मञ्जिष्ठा रजनी द्वयम् । तार्क्ष्यगं निम्बपत्रच पिट्वा लिम्पेद्भगन्दरे ।। १५९ ।। व्याघातरजनी लाक्षा चूर्णज्यक्षौद्रसंयुता । वासवत्तिव्रणे योज्या शोधिनी गतिनाशिनी ॥ १६० ।। शामा यष्ठि निशा लोधपद्म कोत्पल चन्दनैः । सशारिवे श्रुतं तैलं क्षीरे स्याणरोपणम् ।। १६१ ॥ श्रीकाप्पांसदलैर्मस्मफलोषणवरी निशा । तत्पिण्डी स्वेदेनं ताम्रे सतैलं स्यात् क्षतौषधम् ॥ १६२ ॥ कुम्भी शामपयोयुक्तं वह्निदग्धवणे दिशेत् । तदेव नाशयेत् शोकान्नारिकेलरजो धृतम् | दुर्व्वापत्रमपामार्गपत्रं स्यादश्रवन्धनम् || १६३ ॥ अतीसारचिकित्सा स्यान्मुहुर्त्ते रौद्रसंज्ञिते । नाभौ लिम्पेत्तण्डुलाभिस्तालीमूलं विमूचिहृत् । नश्येद् भृङ्गाम्बुमुष्णाभिः कृष्णविश्वे पिवेदपि ॥१६४॥ विश्वाजमोदसिन्धूत्थीचञ्चालग्भिः समाभया । तक्रेणोष्णाम्बुना वापि पीतातीसारनाशिनी ॥ १६५ ।। वत्स कातिविपोदीच्य बिल्वमुस्तुश्रुतं जलम् ।