पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५७ ) मरिचं वा कुलं बीजं गुञ्जाञ्च नरवारिणा | नस्यपाने प्रकुव्वत सक्तसंज्ञेऽपि दष्टके || ९६ ॥ मातृसंघातहस्तेन रामठं पात्रवान्वितम् । नस्याज्जादिना रक्षेद्दष्टमप्यष्टभोगिभिः ॥ ९७ ॥ मूत्रेण वा कुलं बीजं नस्यपानादिना जयेत् । विषमेतत् फणीन्द्राणां दृष्टिदावानलं तथा ॥ १८ ॥ विंशतिकृत्वःशकदपि दिनकरदुग्धेन भावितं ( तच्च ) ॥ विश्वं खादेदाश्म स्वस्थावेशञ्च कारयति ॥ ९९ ।। स्वेतार्कमूलं गिरिकर्णिकञ्च भृङ्गमवालं लवणञ्च कुष्ठम् । नस्याञ्जनाभ्यञ्जपानयोगादुत्तिष्ठते वा सुखिनापि दष्टः १०० तरुणतरकतक फलरसबहुभावितमेलखण्ड परिमृदितम् । सलिलं सतैलमखिलं हरति विषं नासिकानिहितम् ॥१०१॥ इति दर्वीकर चिकित्सा | +10: कुमारी कारवल्लीश्चं कतकारी शीब्रुणा सह । भृङ्गराजं नृमूत्रेण लिम्पेन्मण्डलिग्लानये ॥ १०२ ॥ गोक्षीरेण तु सम्पिष्टबज्रवल्ली मरुन्धृतः । तेनैव पाययेत् सर्व्वे विषं मण्डलिनां जयेत् ॥ १०३ ॥ स्नुङ्मूलमाजदुग्धन जलेनार्कशिफाथवा । पानादपहरेत्सद्यः समण्डलिनां विषम् ॥ १०४ ॥ कृष्णवल्लीदलं वाथ तुम्विकां वा सपम्फनम् । धाभ्याम्लरसलेपेन रक्तमण्मलिनां हरेत् ।। १०५ ॥ अन्यत्तदलकल्को वा माहिपच्छकनो ऽथवा । १ तक्तकारी ॥ ३३