पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्यावश्च इलेप्मपित्तो वमनमश्रुगलं रोमकूपादिषु स्यात् ॥८७॥ दृक्फुक्ला विवृतं सभायुवदनं भ्रान्तिःशनै: पष्ठतो वर्गाद्यन्ततले च देशमुद कोत्पेकान्नरोमोनमः । कीलालोत्प्लवनन्तताइनपदें यष्टा न शस्त्राक्षता द्रक्ताविष्करणञ्च यस्य नियतं नष्टःस मृत्युं गतः ॥ ८८ ॥ एतान्येवं सम्यगालोच्य सर्व्वा- नुच्चैःसाध्यं दष्टमासाद्य विद्वान् । अव्यग्रात्मा तच्चिकित्साः विद्ध्या द्ध्यानैर्मन्त्रैरौपधैश्चात्मसिद्धैः* ॥ ८९ ॥ भृगौ दण्डिीन जीवाख्ये साध्यं हृसद्मकोशगे । तन्नामार्णावृते चन्द्रं च्छन्ने भूसझनि न्यसेत् ।। ९० कण्ठे सुधाढ्यविन्दुं भ्रूमध्ये विन्दुञ्च चिन्तयेत् । कार्य्यादौ जीवरक्षेयं बन्धखण्डेति भाषणात् । अथवा चिन्तयित्वैव मन्त्री मन्त्रमिमं जपेत् ॥ ९१ ।। ओं नमो भगवते नीलकण्ठाय ठठ || it साज्य: शऋदृशः पेयाः सपिर्वा जीवरक्षणम् । अर्जयित्वा करञ्जार्द्रत्वचं दष्टपरीक्षणे || फणी स्यान्मधुरो तिक्तो राजिलो मण्डली कटौ ॥ १२ ॥ पुरःपादो गतस्तावत् पारःपदचतुष्टयम् । अलापुतैलसंयुक्तो मृतसञ्जीवनं वरम् || ९३ ॥ कररागवीजनिपपुद्धिताथवा वरकन्यका हरितमञ्जरी तथा ॥ पृथगेव सूत्रकृतूपाननस्यतो विषमुद्धरन्ति किमु योगसम्भवात् ॥ ९४ देवदालिदलं मूलं बीजकोषञ्च पेपयेत् सेवनाभ्यङ्गपानादि योगः फणिविपापहः ॥ ९५ ॥ metod १ पश्यतां ॥ २ यष्टानशस्त्रर्क्षता ॥ ३ छन्नेदूधू सद्म ॥ * सिद्धौ- सत्यां ॥ भूसद्मविन्यसेत् ||