पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५५ ) दूतस्य वाक्यं दष्टाख्या पूर्व्वमाहुर्विनिन्दितम् । त्रिभक्कैस्तस्पं वाक्यार्णैर्विणिपिकालता || ७८ ।। आद्यैःस्वरश्वकांद्यश्च वर्गैभित्रलिपिर्विधा । स्वरो जीवस्तनुर्वर्ग इतिज्ञेया च मात्रका |॥ ७९ ॥ वाताग्नीन्द्रजलात्मनो वर्गेष्वर्णाश्चतुष्टयाः | नपुंसकाः पञ्चमाः स्युः स्वराःशक्राम्योनयः । ८० ॥ दुष्टो दुतस्य वाक्यादौ वाताग्निमध्यमो हरिः । मशस्ता वारुणा वर्णा श्रुतिदुष्टा नपुसंकाः ॥ ८१ ॥ जीवकाव्योदयौ श्रेष्ठौ स्वक्षेत्रेषु तदोदयौ । शुक्रगुबर्विर्धोदृष्टिईतकाले शुभा मता । मुक्ता मन्दग्रहाः सर्वे गच्छन्तोऽस्तं न शोभनाः ॥ ८२ || ग्रहामयचिकित्सानां मनेष्वपि विचक्षणः | परीक्ष्य विधिनानेन सिद्धौषध्यां प्रवर्त्तते || ८३ ॥ धातोर्धात्वन्तरापंत्तिर्विषवेग इतिस्मृतः । दंशे स्थित्वा त्रिपञ्चाशन्मात्राः संवर्द्धते विषम् ॥ ८४ ॥ विषं दंशाल्ललाटं यासतो नेत्रे ततो मुखम् । आस्याच्चधमनीम्नाभ्यो धातून व्याप्नोति हि क्रमात् ॥८५ ॥ वेगो रोमाञ्चमायो रचयति विषजस्वेदवक्कोपशोषौ तस्योर्ध्वस्तसरौद्यौ· वपुषि जनयतो वर्णभेदमपौ । यो वेगःपञ्चमोऽसौ नयनविवसतां कण्ठभङ्गञ्च हि कां पष्टो निश्वासमोहौ वितरति च मृति सप्तमो दष्टकस्य ॥८६॥ यस्याङ्गानां जलत्वं श्ववथुरवयवोद्वेगदाहौ मलाभो विङ्भेदः केशलुच्छः सुकरमरुणतापाङ्गयोर्भ्रान्तिरक्षणोः । कृष्णाअक्कम्पशूलौ हृदि च विघटनादन्तदन्तच्छदानां १ वाक्य ।