पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५४ ) शीग्रुश्लेष्मातकाक्षेषु जम्बू दुम्बरवेणुषु । वटेषु जीर्णमाकारे दंशःसर्पस्य निन्दितः ॥ ६६ ॥ इन्द्रियाण्योष्टहृतकक्षस्तनभ्रूमध्य कुक्षयः । ॥ ७० ॥ तालु शङ्खो गलं मूर्द्धा चुबुकं नाभिमस्तकम् ॥ ६७ ॥ ह्रौ पादमध्यं स्कन्धञ्च सर्पदंशस्तु निन्दितः । पुष्पादिहस्तःशुभवाकू धीरःशुल्काम्बरोऽमलः ॥ ६८ ॥ लिङ्गवर्णसमानश्च हष्टो दूतःशुभो मतः । अपहारगतःसखी प्रमादीभू* गतेक्षणः ॥ ६९ ॥ विवर्णवासाः पाशादिहस्तो गद्गदतूर्णवाक् । शुष्क काष्टाश्रितःखिनस्तैलोक्तस्कन्धरांशुकः आद्रवासाःकृष्णरक्तपुष्पो मुक्तशिरोरुहः । कुचमहर्दी नखच्छेदी गुदस्पृक् पादलेखकः ॥ ७१ ॥ केशलुञ्छी तृणादिच्छेद्रदुर्व्यङ्गःखरादिशः । सद्वितीयोरुदं मुण्डी दुष्टा दुताः स्युरीदृशाः ॥ ७२ ॥ दिशादिषु स्थितो दूतो वन्यादीन् सूचयेदहीन् । दृतःस्थितश्चेद्रामेऽङ्घौ दक्षिणे वा द्वयोरतः ॥ ७३ ।। इसन्यावावेहद् दिग्वा यदि दुतस्य वात्मनः । अह्यान् वाह्यान् पृथक् सप्पन विद्यात् स्त्रीपुंनपुंसकान् ७४ दृतःस्पृशति यद्गात्रं तस्मिन् दंशसुदाहरेत् । नभो गीतद्विषं वादेन्नविषवेति निर्दिशेत् ॥ ७५ ॥ दूतकाले यतो जीवः पर्व्वे दंशस्ततोऽन्यतः । अग्रे दुतस्य वामामी शुभोऽन्यस्थादृशोऽन्यथा |॥ ७६ ॥ दूताइविचलनं दुष्टं तत्स्थितिर्निश्चला शुभा । जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः ॥ ७७ ॥

  • ततेक्षणः ।