पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५२ ) आस्थानमङ्गविक्षेपस्ताम्रा मृदुकृशा तनुः । जीर्णे बलञ्च बाग्वह्वी वातोन्मादस्य लक्षणम् || तच्चिकित्सायनिष्ठायां विहिताशकुनधुर्वैः ॥ ४५ ॥ वरी विदारी खर्जूरी कशेरुःशर्करा मधुः । कृष्णसर्पिपश्च मधुकं वातोन्मादे पिवेदिदम् ॥ ४६ ॥ संरम्भामर्षवैदग्धमभिद्रवणतर्जनम् । छाया शीता न तोयेच्छा रोषःपीतोष्णदेहता ॥ ४७ ॥ नारी विविक्तमियता निद्रारोचौ मनाग्वच | लालाच्छर्दिर्बलं भुक्ते नखादिषु च शुक्लताम् ॥ एताःपित्तकफोन्मादे चेष्टशस्तव चिकित्सितम् । नागे रुद्रस्य नक्षत्रे मन्दवारे च शस्यते ॥ ४८ ॥ चक्रे तैलं सधूस्तूरमूलचूर्ण भुवि न्यसेत् । सप्तरात्रात्तदुद्धस लिम्पेदुन्मादशान्तये ॥ ४९ ॥ सम्मिश्रलक्षणं वर्ज्यमुन्माद:सान्निपातिक: । आगन्तुर्बहुभेदःस्या दष्टादशमहाग्रही ॥ ५० ॥ केशरं कर्णिकारस्य कपिलागोमयाम्बु च | स्तन्येन पाननश्याभ्यामुन्मादं हन्ति तत्पृथक् ॥ ५१ ॥ मधूकष्टमीका कृष्णखजूरचन्दनम् | गोजीजला भ्रस्तन्येक्षुरसाज्यमधुशर्कराः || ५२ || एतैर्नश्यक्रिया कार्य्या नूतने पित्तविभ्रमे । मातृघाती भूततरुर्ब्रहघ्नःसर्व्वथा पृथक् ॥ ५३ ॥ शूनाक्षफलकस्थेन तिलर्भुक्तैः शकुन्मयैः । कृतं तैलमपस्मारं नाशयेन्नस्यकर्म्मणा ॥ ५४ ॥ पाठापथ्यावचाशीग्रु सिन्धुव्योसैः पृथक् फलैः । अजाक्षीराढके पक्वं सर्पिः सर्व्वग्रहापहम् ॥ ५५ ॥