पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन्मराश्युदयो नेष्टः पञ्चमः सप्तमोऽपि च ॥ उर्ध्ववत्क्रोदयो वर्ज्य दृष्टो युक्तोऽपि सद्ग्रहैः ॥ ३५ ॥ विपदपसयोरेव वधे वैनाशिकेऽपि च । चन्द्राष्टमे च कर्त्तव्यं द्वादशाष्टमहोदये || ३६ ॥ कर्तुत्रीजन्मनक्षत्रं दाराणां स्वसुतस्य च । सर्विशदिनं कर्तुः श्राद्धकमणि वज्जितम् ॥ ३७॥ केन्द्रविकोणगाःपापाः सौख्यमित्रधनावहा:L.. व्ययारिव्ययरन्ध्रस्थाः ग्रहाःसौम्याः शुभमदाः ।। ३८ ।।। शुक्रस्प दिवसांशाद्यास्तस्यं केन्द्रस्तिथिःक्षणम् । कर्तुर्मृत्युं करोयेव नवश्राद्धे विचार्य्यते ॥ ३९ ॥ एवमेवाष्टकश्राद्धं मासश्राद्धञ्च पैत्रिकम् । चन्द्रसूर्य्योपरागे वा सङ्क्रमेऽप्ययनेऽथवा ॥ व्यतीपातेऽप्यमावास्यां सदा श्राद्धं विधीयते ॥ ४० ॥ त्रयोदश्यामवावस्यां गृही श्राद्धं करोति चेद । युवै मृत्युमामोति ज्येष्टपुत्रो विनश्यति ॥ ४१ || मासि प्रोष्टपदे माघे सर्वेषां कृष्णपक्षतः । कर्त्तव्यमष्टकश्राद्धं गृहस्थानां विशेषतः ॥ ४२ ॥ इतिश्राद्धविधिः । -:02: हर्षेच्छाभयशोकादेविरुद्धा शुचिशोभनाद । गुरुदेवादिकोपाच पञ्चोन्मादा भवन्समी ॥ ४३ ॥ आगन्तुः सन्निपातश्च विदोष इति ते स्मृताः । हर्षणस्फोटनाक्रन्द्गीतसङ्गीतरोदनम् ॥ ४४ ॥ १ केन्द्रस्तितीक्षणम् ।