पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५० ) ज्येष्ठोत्तरत्रयकरान्त्यचतुर्मुखावि- कृष्णान्विते शुभतिथिग्रहवारवर्गे । तिङ्मुखोदययुतध्वथ सम्मुहुर्चे- सुन्मीलन नयनयोः प्रतिमासि कुर्य्यात् ॥ २६॥ अनेनैव विधानेन गर्भनाशच बुद्धिमान् | ऊष्णीषस्थापनञ्चैव वर्णलेपादिकां क्रियाम् ॥ २७ ॥ इतिदेवप्रतिष्ठापनविधिः । 00- विमाणां हितमाधचे श्राद्धमेकादशेऽहनि । नृपाणां षोडशे वच्मि विशां विंशे दिने भवेत् ॥ शूद्राणां मासि पूर्णे तु पितृकर्म विधीयते ॥ २४ ॥ अपराह्नःशुभः पापदिनस्य च चरोदयः । श्राद्धस्य नूतनस्यैव विधिरेष विनिश्चितः ॥ २९ ॥

  • पितरो मित्रयाम्येन्दुहस्ताश्विश्रवणादयः ।

श्रविष्ठापुष्यचित्राश्च प्रशस्ताः पितृकर्म्मणि ॥ ३० ॥ "विशाखा रोहिणी भाग्य पौष्णादिसोत्तरत्रयम् । वर्जनीया नवश्राद्धे विधातुर्मरणप्रदा || ३१ || विष्कुम्भाद्याः कुयोगाश्च विष्टिश्च गुलिकाःशुभाः व ॥ प्रथमैकादशी षष्ठी पौर्णमासी चतुर्दशी । तिथिस्त्रयोदशी चैव श्राद्धकर्म्मणि वर्जिता ॥ ३२ ॥ ॥ श्राद्धे मन्दार्कयो: पूज्याः द्रेष्काणदिवसादयः । क्षीणेन्दोर्भूसुतस्यापि कैश्चिद्वारादिरिष्यते ॥ ३३ ॥ पापान्तर्गत सौम्यस्य शोभनं दिवसादिकम् । कुलीरमक राजानामुदयाः श्राद्धसम्मताः ॥ ३४ ॥