पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४९ ) मित्रस्थानगतश्चन्द्रो मित्रसौम्यवनावहः | नीचराशिगतःसोऽयं दारिद्र् सम्मयच्छति ॥ १५ ॥ शत्रुक्षेत्रगतश्चन्द्र शत्रुद्धिं समावहेत् । अर्केन्दुसौरास्तु स्थापने लग्नसंस्थिताः । भ्रातृस्थानगताः सर्वे ग्रहास्तुष्टिविदृद्धिदाः ॥ १६ ॥ बन्धुस्थानगताःक्रूराः कुर्व्वन्ति सुखनाशनम् । तदेव वर्द्धयिष्यन्ति सौम्याश्चन्द्रविवर्जिताः ॥ १७ ॥ सुतस्थानगतास्तीक्ष्णाः पुत्रमृत्युप्रदाःसदा । तत्र स्थिताःशुभाश्चन्द्रवर्ज्याः सर्व्वे सुखप्रदाः ॥ १८ ॥ नाशयन्ति रिपुं क्रूराः शत्रुस्थानसमाश्रिताः । जीवस्तत्र स्थितः कुर्य्याच्छत्रुद्धिं विशेषतः ॥ १९ ॥ कुरुतः स्थानविभ्रंशं तत्रस्थौ भृगुचन्द्रजौ । कुर्य्याज्जामित्रगो भानुर्थजमानविनाशनम् ॥ २० ॥ सौरःसौख्यविनाशाय बुधः पुत्रविनाशकृत् || कुजस्त्वग्निभयं कुर्य्यात् पिशाचव्यसनं भृगुः । जीवेन्द्र सप्तमस्थौ तु कुय्यास्तां धनवर्द्धनम् ॥ २१ ॥ अष्टमस्था ग्रहाःसर्वे कुर्व्वन्ति कुलनाशनम् | धर्म्मस्थानगताः सौम्याः कुर्युर्धविवर्द्धनम् ॥ २२ ॥ पापाश्चन्द्रयुताःकुर्युः सौख्यधर्म्मधनक्षयम् । नभःस्थानगताःक्रूराः कुर्वन्ति स्थाननाशनम् ॥ २३ ॥ चन्द्रयुक्ताःसदा सौम्याः पुत्रवित्तसुखप्रदाः । ग्रहाःसर्वेऽपि लाभस्थाः कुर्ग्युरारोग्यसम्पदम् ॥ २४ ॥ द्वादशस्थानगाःपापा: शुक्रचन्द्रसमायुताः । दारिद्यं सम्मयच्छन्ति यजमानाय नियशः । तत्रस्थौ वित्तवृद्धिञ्च कुर्य्यास्तां गुरुचन्द्रजी ॥ २५ ॥