पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४ ) नवेन्दुर्यान्यतिक्रान्तः पड़पौर्णाद्यान्यनागतः । मेपादिद्वादशक्षीणि समोवसतिचन्द्रमाः ॥ ४ ॥ याम्येन शुक्रादिचतुष्टयस्य यदा शशीचारवशेन याति । बीजान्यरण्यम्बुचराश्चहन्या- द्विशेषतः पावकभीतिकृच ॥ ५ ॥ पापो दक्षिणभागिन्दुरनुराधाविशाखयोः । प्रशस्तो मध्यनिर्यातः पितृदेवविशाखयोः ॥ ६ ॥ भूयोभानां ग्रहाणाञ्च पापो याम्यगतः शशी । मादक्षिण्योत्तरगतो राजानाच प्रियङ्करः ॥ ७ ॥ भौमस्योत्तरगे चन्द्रे क्षत्रियाच याविनाम् । पार्श्वती बलशालिनां जयो धान्यञ्च वर्द्धते ॥ ८ ॥ सौम्यस्योदग्गतः सोमः कुरुते कोशवर्द्धनम् । पूर्णानि सस्यहन्दानि पौरमीतिसुभिक्षकृत् ॥ ९ ॥ गुरोरुत्तरगश्चन्द्रो ब्रह्मक्षत्रियधीधनम् । पुष्णाति मध्यदेशस्य सुभिक्षां कुरुतेतराम् ॥ १० ॥ भृगोरिन्दुरुदग्यायी गजवाजी धनुष्यताम् । जयकृत्सस्यवृन्दानि पुष्णाति निरुपद्रवम् ॥ ११ ॥ चरन मदक्षिणीकृत प्रभाकरसुतं शशी । पौराणां दुधमाधत्ते क्षत्रियाणां जयश्रियम् ॥ १२ ॥ यदिदंफलमादिष्टमुत्तरस्थे निशाकरे । ग्रहाणामपसव्यस्थे सर्व्वमेतद्विपर्ययम् ॥ १३ ॥ मसन्तांस्तु नृपांश्च हन्त्युडपतिः शृङ्गे कुजेनाहते शत्रुक्षुद्भयकुद्यमेन शशिजेनादृष्टिदुर्भिक्षकृत् । १ देसा । २ क्षत्रियानावयायिनाम् |