पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४७ ) जीवेऽत्युच्चगते स्वस्य दशमस्थे विवादिनः । त्रिकोणस्थे शनौ मीनलग्ने वादे जयी भवेत् ॥ ८४ ॥ सहादेवीदुर्वामधुपमुपली विष्णुदयिता । सदा भद्रा लक्ष्मी शतमसलतामाअलिकरी । य एतान् भ्रातः स्वे शिरसि कलयेच्छ्रीपरिकरानू । यतो जातस्येदं भूवनमखिलं तिष्ठति वशे ॥ ८५ ॥ इत्यभीष्टसिडिविधिः ॥

0:

इति वौरदशाविधान नाम एकोनत्रिंशोऽध्याय : त्रिंशोऽध्यायः । -000 ब्रवीमि संकीर्णदशाविधान मतःपरं तत्र च सगृहीतम् । दीक्षाप्रतिष्ठा पितृकर्म्मभूत- विषामयानां मशमाः क्रमेण ॥ १ ॥ उत्तराणां त्रयं मूलमदितिर्वारुणाश्विनौ । ब्रह्मानुराधा पुंसा च पुंसां दीक्षाविधौ हिताः ॥ २ ॥ चित्रा स्वातिश्च मैत्रश्च प्रव्रज्यायां स्त्रियो हितम् । तत्र दीक्षासु सर्व्वेषां तत्तद्वारादयः शुभाः ॥ ३ ॥ कन्यातौलिनृयुग्वर्ज्याः शेषाः स्युरुदयाःशुभाः । अच्छिद्रास्तिथयःशस्ता मन्दांशः सर्व्वसिद्धिदः ॥ ४ ॥ केन्द्र त्रिकोणेषु शुभाःप्रशस्ताः पापास्त्रिलाभारिगताःशुभाय ।