पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४६ ) शत्रोरष्टमगे चन्द्रे विषनाडीमुपागते मन्दे शत्रौ च पष्टस्थे विजयं लभते युधि ॥ ७२ ॥ अतिनीचगते मन्दे पष्ठस्थे लेयलग्नतः । चन्द्रे वर्गोत्तमांशस्थे दृष्टः शत्रुवशी भवेत् ॥ ७३ ॥ इन्दावत्युच्चगे सौम्ये स्वक्षेत्रांशगतेऽपि वा । जैवे दृकाणे संदृष्टो द्विजोऽवश्यं वशी भवेत् ॥ ७४ ॥ शुक्रे निजत्रिकोणस्थे तुलांशकगते बुधे । मन्दे परमनीचस्थे दृष्टो वैश्यो वशी भवेत् ॥ ७५ ॥ मानौ परमनीचस्थे बुधस्य विशदंशके | होराया तरणेर्दृष्टः शूद्रोऽवश्यवंशी भवेत् ॥ ७६ ॥ मपायने वृषनृयुग्मकुलीरासिंह कन्यातुलाजजलवृश्चिकवीथिकायाम् कुम्भालिचापमकरा मिथुनायने स्युरारूढ वर्त्मभरतः समभातपत्रम् || आरुह्योदयराशिं यछत्रस्थं वीक्षते नरः । स तस्य वसतां याति दारैरपि धनैरपि ॥ ७८ ॥ विपरीतविधानेन वैपरसिं विनिर्देिशत् । दृष्टे तु जीवशुक्राभ्यां न दोषस्तत्र जायते ॥ ७९ ॥ स्वयन्तूदयमारुढो वैश्यामस्तमये स्थिताम् । वीक्षते गुरुणा दृष्टो वशगा तस्य सा भवेत् ॥ ८० ॥ गुरौ लाभगते मन्दे पष्ठस्थे भार्गवांशके । उत्तमर्णमवाप्नोति याचमानोऽपि दुःस्थितम् ॥ ८१ ॥ दातुर्व्ययगते जीवे लग्नारुढे च भार्गवे । स्पृहयन्निन्दु होरायामधमर्णमवाप्नुयात् || ८२ || वह्नयात्मा वदने न्यस्तो द्राङ्कारो रसनान्दहन | मन्त्रसिद्धि हरेव पुंसो वादे च प्रतिभां तथा ॥ ८३ ॥ १ स्पृहायन्तीन्दुद्दोरायाम् ।