पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४४ ) सपायसञ्चैव गुड़े सितोत्थं मुदुगान्नकञ्च मथमाद्यनुत्क्रमात् । अभ्यक्ष्यसस्पर्शमलभ्यकानां स्मृतिश्च सिद्धिं गमने ददाति ॥५०॥ इति यात्राभक्ष्यावधिः । -:0:0:0: नृपाणां गमनं योगैर्भगनैश्च द्विजन्मनाम् | शकुनैश्चरचोराणां शेषाणां क्षणवीय्येकैः ॥ ५१ ॥ यथावात्तेथिनक्षत्रवारराशिग्रहोदयाः । गमने दुर्लभास्तस्माद्योगान् बक्ष्याम्यहं लघु || ५२ ॥ होरा कुटुम्बसहजस्थानेषु क्रमशो गताः । शुकगुर्विन्दवः शत्रुविनाशायार्थसिद्धये || ५३ ॥ सपापके भ्रातरि सेन्दुसप्तमे सितज्ञयुक्त हिबुके च निर्गतः । सजीवलग्ने विनिहन्ति शत्रून् शुभोदये नात्मगृहं प्रतीयात् ॥ ५४॥ स्वलाभगेषु शेषेषु जीवे लग्नगते गतः । अर्थलाभमरेनाशमारोग्यं लभते नरः ॥ ५५ ॥ अनष्टमगते चन्द्रे पष्टे चण्डागुसंश्रिते । बृहस्पत्युदये यायाच्छत्रुजिल्लभते धनम् ॥ ५६ ॥ गुरुशुक्रार्कसौम्येषु लग्नायेषु चतुर्ष्वपि । कुजमन्दयुते षष्टे चन्द्रे च दशमं गते । यात्रा सुफलदा निसं शत्रुनाशकरी सदा ॥ ५७ ॥ शुक्रवर्जितजामित्रे लग्ने गुरुयुते गतः । त्रिपड़े कादशस्थेपु मन्दारार्केष्वभिष्टदा ॥ ५८ ॥ लग्नयुक्ते गुरौ यायाज्जामित्रे शशिनि स्थिते । शुभेषु च धनस्थेषु धनवाहादिलाभभाक् ।। ५९ ॥ होरा शुभमदा याते सर्वैः संसेविताःशुभैः । अशुभारुढदुश्चिक्या निधने चन्द्रवर्जिताः ॥ ६० ॥