पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४३ ) उन्नयं तच्च यात्रायामनुरुपवशादिह ॥ ४१ ॥ क्रोशादूर्ध्वं गमनविरुतं निष्फलं माहुरार्थ्या स्तत्रानिष्टे प्रथमशकुने मानयेत् पञ्चपदा । प्राणायामान्नृपतिरशुभे षोडशैतान द्वितीये मसागच्छेद स्वभवनमधुना यद्यनिष्ठं तृतीये ॥ ४२ ॥ इतियात्राविधिः । -:0: माच्यां प्राश्य घृतं गच्छेदाक्षिणञ्च तिलौदनम् । मत्स्यभोजी व्रजेत्पश्चात् सौम्यं पायसभोजनम् ॥ ४३ ॥ अभिन्नभाषा:सतिलाइच तण्डुलाःगवां दधि क्रव्यमफेनसम्भवम् । फलञ्च मार्ग रुधिरं पटोलकं घृतञ्च साप्पि पिशितं तिलोदनः ॥४४॥ पष्टिकान्धश्च शाकञ्च प्रियङ्गुञ्चित्रभोजनम् । आमलक्यं कुलत्याञ्च माक्षिकं सर्पिरेव च ॥ ४५ ॥ मूलान्यम्बुनि सक्तुर्वा शालिं निश्राववारि च । बीजपूरं तिलान्नञ्च मधु शर्करया युतम् । वाराहं पिशितं क्षीरमश्विन्यादिषु भक्षयेत् ॥ ४६ ॥ पूर्ण दधि तथा लाजां वटकं पायसं तिलम् । पिष्टञ्चैव तु वाराणामशनाय प्रकीर्त्तितम् ॥ ४७ ॥ नन्दायां सानशाकञ्च भद्रायां गव्यपायसम् । पूपं जयायां सक्तूनां रिक्तायाञ्च गुलोदकम् । पूर्णायां केन्दकुल्मापं मुक्का गच्छन् सुखं व्रजेत् ॥ ४८ ॥ अर्कस्य पत्रं मधु तण्डुलोदकं घृतं यवागुश्च भविष्यभोजनम् । सौवर्ण्यमम्भो मधु बीजपूरकं तोयञ्च गोमूत्रमथो यवाश्च ॥ ४९ ॥

  • रोके ।

१ कन्दकुष्माषम 1