पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४२ ) यात्रायां विघ्नदाःशब्दा विषादमतिपादकाः ॥ ३० ॥ विना बलात्कृतं दृद्धवाल*पीतासिनां श्रुतम् । श्रुतं सर्वत्र नेष्टं स्याद् गोहुतं मरणमदम् ॥ ३१ ॥ यात्रायां दक्षिणे रुत्वा पश्चाद्वामे विरौति चेत् । श्रेष्टा वाभिमुखे दृष्टा नेष्टा गोली च दक्षिणे ॥३२॥ मस्थाने मङ्गलं वाक्यं गर्जनं मेघहस्तिनम् । दक्षिणे सफलो वृक्षो वायसस्य च कूजितम् । गीतवादितशब्दाश्च सिद्धये श्रुतिरीदृशी ॥ ३३ ॥ आष्कन्दो वञ्जुलादीनां दक्षिणे विरुतं श्रुतम् अनर्थसूचकं वाक्यमीदृशं स्यादसिद्धये ॥ ३४ ॥ | वैश्यो विमो नृपः कन्या गौर्दन्ती मुरजध्वजौ । क्षीराज्यदधिशङ्खाम्बुच्छवं भेरि फलं सुरा ॥ ३१ ॥ तण्डुलं हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी । सकाष्टः सानलःकारुर्मलिनाम्बरभारहृत् || ३६ ॥ गलस्पटङ्गोगोमायुः गृद्धोलूककंपिअलाः । महिपाभिषवो माँसे निषेधः पतनं वधः ॥ ३७ ।। कलश:सर्व्वजातीनां सम्मार्जनविलेपने | तैलं कपालं कार्पासं भस्मन्येतान्यसिद्धये ॥ ३८ ॥ 'भुजङ्गदर्शनं यातुः शत्रुभ्यो भयमावहेत् । लवनञ्च गुडं काष्टमभ्यक्तञ्च कपायितम् । नमं विमुक्तकेशच दृष्ट्वा गेहं पुनर्व्रजेत् ॥ ३९ ॥ 'भारद्वाजस्य शिखिनो मृगस्य नकुलस्य च । दर्शनं सर्व्वतःश्रेष्टमतिश्रेष्टम्मदक्षिणम् ॥ ४० ॥ यदुक्तञ्चरितादेशे वायसानां शुनामपि ।

  • पीनसिना । १ कपिश्चिकाः ।