पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४१ ) अनुराधा विशामिष्टा शूद्राणां रेवती हिता ॥ १८ ॥ तत्तयात्रासु शुभदा नरस्त्रीपण्डतारकाः । रोहिण्यां वृषभे लग्ने गोयात्राक्षेमसाधनम् ॥ १९ ॥ अश्विन्यां चापपश्चार्जे हयानां गमनं हितम् । सोमभे मिथने लग्ने दन्तियात्रा मशस्यते ॥ २० ॥ तिरश्चां गमनम्पथ्यं पुष्यभे मिथुनोदये । पक्षिणां शुभदा यात्रा कन्यायां हस्ततारके ॥ २१ ॥ जलयात्रा मशस्ता स्याद्वारुणे चोत्तरत्रये । कन्याकुलीरमीनेषु वारयोर्जीवशुक्रयोः ॥ २२ ॥ स्वयं यातुमशक्यञ्चेच्छत्रशय्यादिनिर्गमम् । पूर्व्वव रात्रौ सम्पूज्य प्राप्ते काले तु कारयेत् ॥ २३ ॥ छत्रदण्डाक्षमालाग्निकमण्डल्वजिनाम्बरम् | विप्राणां ब्रह्मसूत्रञ्च निर्गमे कार्य्यसाधनम् ।। २४ ।। जीविकासाधनं सर्व्व पुस्तकाभरणादिकम् । सर्वेषां निर्गमे शस्तमभिनेतार्थसिद्धये ॥ २५ ॥ श्रद्धायुतः शुचिस्त्रातः प्रसन्नेन्द्रियमानसः । मुक्त्यापूज्य तथापूच्छ्य निर्गच्छेद् गुरुतोषितः ॥२६॥ क्षौर क्रोधं भयं लोभं मद्यं मांसञ्च रोदनम् । मैथुनं तैलमभ्यङ्गं यात्रायां माग्विविवर्जयेत् ॥ २७ ॥ यःकृत्वा मैथुनं रात्रौ प्रभाते मस्थितो भवेत् । नासौ फलमवाप्नोति कृच्छ्रेण च निवर्त्तते ॥ २८ ॥ गच्छ जीव जय मैहि याहि मुञ्च विवर्जय | प्रापयोत्तिष्ट निर्गच्छ शब्दद्या गमने शुभाः ॥ २९ ॥ तिष्ट मागा निवर्त्तस्त्र मूढ मूर्ख जलेति च । १ नरस्त्रीषटण्वतारका | २ मांशनारोदरम ॥ ३१