पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४० ) नन्दा भद्रा जया पूर्णा पूर्व्वादिगमने शुभः । चरेषु गरजं विष्टि विहायान्यानि शर्म्मणे । स्थिराणि करणान्युच्चैर्नेष्टानि विबुधैःसदा || ८ || कुजवारश्च मध्याह्नः पूर्व्वस्यां दिशि शोभनः । याम्ये यामास्तकालश्च वारौ शनिशशाङ्कयोः ॥ ९ ॥ वारुण्यां मध्यरात्राश्च वारौ च गुरुसौम्ययोः । उदयश्चोत्तराशायां वारौ शुक्रार्कयोहितौ ॥ १० ॥ तत्तदाशां व्रजेत्तत्तद्राशिलग्नेषु बुद्धिमान् । योगिनीं पुरतः कृत्वा याति यःस विनश्यति ॥ ११ ॥ द्वितीया च तृतीया च पञ्चमी सप्तमी शुभाः । दशम्येकादशी या तु पौर्णमासी त्रयोदशी ॥ १२ ॥ आदश्रम्प्रतिपत्तिथेस्तिथिवशात्पूर्वी दिकाष्टाष्टकं क्रान्त्वा दैखगुरुःक्रमेण च दिवं भूमिं प्रयातो यदा । सवनिर्थमसौकरोयसुमतां कार्योंग्रतानां तदा पृष्ठे दक्षिणतः प्रशस्तफलदो वामे मुस्खेऽनर्थकृत् ॥ १३ ॥ गोनृयुक्ककिकन्याश्च तुलाचापौ तु सर्व्वतः । यात्रायां केचिदिच्छन्ति कुम्भःसव्यंत्र निन्दितः ॥ १४ ॥ मूर्योदयं प्रशंसन्ति सव्वयात्रासु पण्डिताः | पापास्त्र्ययारिगाः शस्ताः सौम्याः सर्व्वे तथैव च ॥१५॥ नेष्टो लग्नेऽष्टमान्यस्थः पूर्णोऽपि शशलाञ्छनः । गुरुः ष्टष्टाष्टमान्यस्थो नेष्ट: शुक्रोऽपि सप्तमे । पञ्चमं द्वादशञ्चैव शुद्धीमच्छन्ति कोविदाः ॥ १६ ॥ लग्नार्थबन्धुधीदारधर्मकम्मायगाः शुभाः । दशमस्थ: शनिश्चेष्ट: सर्व्वयात्रामु धीधनैः ॥ १७ ॥ याने श्रविष्टा विप्राणां श्रवणं धरणीभुजाम् |