पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मीने धान्यानि सर्व्वाणि पत्राण्यश्ममयानि च । गृहीत्वा मासषट्केन विक्रेता लभते फलम् ॥ ७९ ॥ इतिवाणिज्यविधिः । 11 इत्युपक्षयदशाविधानं नामाष्टविंशोऽध्यायः । एकोनत्रिंशोऽध्यायः । अतःपरं वीरदशाविधानं प्रणीयते माच्यमतानुकूलम् । सर्व्वत्र यात्राविधिरत्र भक्ष्याः योगाचं तवाहितसिद्धयः स्युः ॥ १ ॥ तारकाः सप्त सप्तैव पादोनाःबहुलादयः । क्रमशो वितद्वारं पूर्व्वाद्ये दिक्चतुष्टये ॥ २ ॥ अश्वयुक्पुष्यमुष्णांशुरनुराधेति तारकाः । चतस्रःसर्व्वेदिक्षवेव वितद्वारसम्मताः || ३ || हस्ततिष्याश्वयुङ्गमैत्रश्रविष्टान्सेन्दुविष्णवः । एताः स्युस्तारका वाष्टौ सर्व्वयात्रासु शोभनाः ॥ ४॥ त्रीणि पूर्व्वाणि चिॠाहियाम्येन्द्रपवनाग्नयः । सप्पेशपितरःसर्व्वयात्रासु परिवर्जिताः ॥ ६ ॥ पुण्यार्कमित्रतुरगाः मागादिषु सुशोभनाः | शुक्रज्ञचन्द्रजीवानां वारा:मागादिशोभनाः ॥ ६ ।। विहाय दिकूपतेर्वाराः सर्व्वे सर्व्वत्र शोभनाः | इति व्याचक्षते केचित् सर्व्वत्र परिघं सजेत् ॥ ७ ॥ १ तत्रेदित सिद्धयः स्युः |